सफनिया
3:1 धिक् मलिनां दूषितां च, पीडनीं नगरं!
३:२ सा वाणीं न आज्ञापयति स्म; सा न संशोधनं प्राप्तवती; सा न विश्वसिति स्म
प्रभुनाम्; सा स्वस्य ईश्वरस्य समीपं न गता।
३:३ तस्याः अन्तः राजपुत्राः गर्जन्तः सिंहाः सन्ति; तस्याः न्यायाधीशाः सायं वृकाः सन्ति;
ते श्वः यावत् अस्थीनि न दृशन्ति।
३:४ तस्याः भविष्यद्वादिना लघुः विश्वासघातिनः च सन्ति, तस्याः याजकाः सन्ति
अभयारण्यं दूषितवन्तः, ते नियमस्य हिंसां कृतवन्तः।
3:5 तस्य मध्ये धार्मिकः परमेश्वरः अस्ति; अधर्मं न करिष्यति: प्रत्येकं
प्रातःकाले सः स्वस्य न्यायं प्रकाशं आनयति, सः न विफलः भवति; किन्तु द
अन्यायी न लज्जां जानाति।
3:6 मया राष्ट्राणि छिन्नानि, तेषां गोपुराणि निर्जनानि सन्ति; अहं तेषां कृतवान्
वीथीः अपव्ययन्ते, येन कोऽपि न गच्छति, तेषां नगराणि नष्टानि भवन्ति, येन
न पुरुषः, न कश्चित् निवासी इति।
3:7 अहं अवदम्, त्वं मां खलु भयं करिष्यसि, उपदेशं प्राप्स्यसि; अतः
तेषां निवासः न छिन्नः भवेत्, यथापि मया तान् दण्डितः, किन्तु
ते प्रातः उत्थाय सर्वाणि कर्माणि दूषयन्ति स्म।
3:8 अतः यूयं मां प्रतीक्षध्वम् इति परमेश् वरः वदति, यावत् अहं उत्तिष्ठामि
शिकाराय, मम निश्चयः राष्ट्राणां सङ्ग्रहः अस्ति, यथा अहं शक्नोमि
राज्यानि संयोजयन्तु, तेषु मम क्रोधं सर्वमपि मम
भयंकरः क्रोधः मम अग्निना सर्वा पृथिवी भक्षिता भविष्यति
ईर्ष्या ।
3:9 तदा अहं जनान् प्रति शुद्धभाषां प्रेषयिष्यामि, येन ते सर्वे भवेयुः
एकेन सहमत्या तस्य सेवां कर्तुं परमेश् वरस् य नाम आह्वयन्तु।
३:१० इथियोपियादेशस्य नद्यः परतः मम याचकाः, कन्यायाः अपि
मम विकीर्णः, मम नैवेद्यं आनयिष्यति।
3:11 तस्मिन् दिने त्वं सर्वाणि कर्माणि न लज्जयिष्यसि येषु त्वं
मम विरुद्धं अतिक्रान्तवान् यतः तदा अहं मध्येन हरिष्यामि
ये तव अभिमानेन रमन्ते, ते पुनः त्वं न भविष्यसि
मम पवित्रपर्वतात् अभिमानी।
3:12 अहं भवतः मध्ये दुःखितं दरिद्रं च जनं त्यक्ष्यामि,...
ते परमेश् वरस् य नाम्नः उपरि विश् वासं करिष्यन्ति।
3:13 इस्राएलस्य अवशिष्टाः अधर्मं न करिष्यन्ति, न च अनृतं वदिष्यन्ति। न वा
तेषां मुखे वञ्चकजिह्वा लभ्यते, यतः ते पोषयिष्यन्ति
शयनं कुरुत, तेषां भयं कोऽपि न करिष्यति।
3:14 हे सियोनपुत्री, गाय; हे इस्राएल, उद्घोषयतु; सर्वैः सह प्रसन्नाः भवन्तु, आनन्दयन्तु च
हृदयं हे यरुशलेमस्य कन्या।
3:15 परमेश्वरः तव न्यायान् अपहृतवान्, सः तव शत्रुं बहिः निष्कासितवान्।
इस्राएलस्य राजा परमेश्वरः भवतः मध्ये अस्ति, त्वं करिष्यसि
न पुनः दुष्टं पश्यतु।
3:16 तस्मिन् दिने यरुशलेमदेशं प्रति, मा भयं कुरु, सियोनदेशं च।
मा तव हस्ताः शिथिलाः स्युः।
3:17 भवतः मध्ये यः परमेश् वरः परमेश् वरः अस्ति सः पराक्रमी अस्ति; सः तारयिष्यति, सः करिष्यति
आनन्देन त्वां आनन्दयतु; सः स्वप्रेमेण विश्रामं करिष्यति, सः आनन्दं प्राप्स्यति
त्वां गायनेन सह।
3:18 अहं तान् सङ्गृह्णामि ये गम्भीरसभायाः दुःखिताः सन्ति, ये सन्ति
यस्य तव निन्दनः भारः आसीत्।
3:19 पश्य, तस्मिन् समये अहं त्वां पीडयन्तः सर्वान् निवारयिष्यामि, अहं च तारयिष्यामि
या स्थगयति, निष्कासितां च सङ्गृह्णाति; अहं च प्राप्स्यामि
तेषां स्तुतिः कीर्तिः च यत्र यत्र ते लज्जिताः अभवन्।
3:20 तस्मिन् काले अहं त्वां पुनः आनयिष्यामि, यस्मिन् काले त्वां सङ्गृह्णामि।
यतः पृथिव्याः सर्वेषु जनासु त्वां नाम स्तुतिं च करिष्यामि।
यदा अहं भवतः बन्धनं भवतः दृष्टेः समक्षं प्रत्यागच्छामि, तदा परमेश् वरः वदति।