सफनिया
2:1 हे अनिष्टराष्ट्रे, एकत्र समागच्छन्तु, आम्, एकत्र समागच्छतु;
२:२ विधानात् पूर्वं, दिवसः तृणवत् व्यतीतः पूर्वं, पूर्वं
परमेश् वरस् य उग्रः क्रोधः युष् माकं उपरि आगच्छतु, परमेश् वरस् य दिवसात् पूर्वम्
क्रोधः भवतः उपरि आगच्छतु।
2:3 यूयं पृथिव्याः सर्वे नम्राः, ये तस्य कार्यं कृतवन्तः, ते परमेश् वरं अन्वेष्टुम्
न्यायः; धर्मं अन्वेष्यताम्, नम्रतां च अन्वेष्यताम्, भवतु यूयं निगूढाः भविष्यथ
भगवतः क्रोधदिने।
2:4 यतः गाजा परित्यक्तः भविष्यति, अश्कोलोनः च निर्जनः भविष्यति, ते प्रेषयिष्यन्ति
मध्याह्ने अश्दोदतः बहिः, एक्रोनं च मूलं गमिष्यति।
2:5 धिक् समुद्रतटनिवासिनः, राष्ट्रस्य
चेरेथी ! परमेश् वरस् य वचनं युष् माकं विरुद्धम् अस्ति; हे कनान, भूमिः
पलिष्टीनां, अहं त्वां अपि नाशयिष्यामि, यत् न भविष्यति
निवासी ।
२:६ समुद्रतटश्च गोपालकानां निवासस्थानानि कुटीराणि च भविष्यन्ति, तथा च
समूहानां कृते गुच्छाः ।
2:7 तटः यहूदागृहस्य अवशिष्टानां कृते भविष्यति। ते करिष्यन्ति
तत्र भोजनं कुर्वन्तु, अश्केलोनस्य गृहेषु ते शयनं करिष्यन्ति
सायं, यतः तेषां परमेश् वरः तेषां दर्शनं करिष्यति, तेषां निवर्तयिष्यति च
बन्धनम् ।
2:8 अहं मोआबस्य निन्दां, तस्य सन्तानानां निन्दां च श्रुतवान्
अम्मोन, येन ते मम प्रजां निन्दन्ति, आत्मनः महत्त्वं च कृतवन्तः
तेषां सीमाविरुद्धम्।
2:9 अतः यथा अहं जीवामि, इति सेनापतिः, इस्राएलस्य परमेश्वरः, अवश्यमेव वदति
मोआबः सदोम इव भविष्यति, अम्मोनसन्ततिः अमोरा इव भविष्यति
बिछुवाप्रजननं लवणकुण्डं च शाश्वतं निर्जनं च: the
मम प्रजानां अवशेषाः तान् लुण्ठिष्यन्ति, मम प्रजानां अवशिष्टाः च
तान् धारयिष्यति।
2:10 एतत् तेषां अभिमानार्थं भविष्यति, यतः तेषां निन्दितं च...
सेनाप्रभोः प्रजानां विरुद्धं महिमाम् अकुर्वन्।
2:11 परमेश्वरः तेषां कृते भयंकरः भविष्यति, यतः सः सर्वेषां देवानाम् क्षुधां दास्यति
पृथिवी; मनुष्याः च तं पूजयिष्यन्ति, प्रत्येकं स्वस्थानात्, सर्वे अपि
विधर्मीणां द्वीपाः।
2:12 यूयं इथियोपियादेशिनः अपि मम खड्गेन हता भविष्यथ।
2:13 सः उत्तरदिशि हस्तं प्रसारयिष्यति, अश्शूरं च नाशयिष्यति।
नीनवेनगरं निर्जनं प्रान्तरवत् शुष्कं च करिष्यति।
2:14 तस्याः मध्ये मेषाः शयनं करिष्यन्ति, सर्वे पशवः
nations: उभौ कटुः च ऊर्ध्वभागे निवसतः
तस्य लिन्टेल्स्; तेषां स्वरः खिडकीषु गायति; निर्जनता भविष्यति
द्वारेषु भव, यतः सः देवदारस्य कार्यं उद्घाटयिष्यति।
२ - १५ - एषा हर्षिता नगरी या प्रमादेन निवसति स्म तया उक्तम्
हृदयं, अहं, मम अतिरिक्तः कोऽपि नास्ति: कथं सा भवति क
निर्जनता, पशूनां शयनस्थानं! प्रत्येकं यः गच्छति
सा श्वसति, तस्य हस्तं च क्षोभयिष्यति।