सफनिया
1:1 यत् परमेश् वरस् य वचनं कुशीपुत्रस् य सफन्याहस् य समीपम् आगतं
गेदलियाहस्य अमारियापुत्रस्य हिजकियापुत्रस्य युगेषु
यहूदाराजः आमोनस्य पुत्रः योशियः।
1:2 अहं भूमितः सर्वाणि वस्तूनि सर्वथा भक्षयिष्यामि इति परमेश् वरः वदति।
1:3 अहं मनुष्यान् पशून् च भक्षयिष्यामि; अहं स्वर्गस्य पक्षिणः भक्षयिष्यामि,
समुद्रस्य मत्स्याः, दुष्टैः सह स्तब्धाः च
अहं भूमितः मनुष्यान् विनाशयिष्यामि इति परमेश् वरः वदति।
1:4 अहं यहूदादेशे सर्वेषु च हस्तं प्रसारयिष्यामि
यरुशलेमनगरस्य निवासिनः; अहं बालस्य अवशिष्टान् च्छेदयिष्यामि
एतत् स्थानं, यजमानैः सह केमारिमानां च नाम;
1:5 ये च स्वर्गसैन्यं गृहाग्रेषु भजन्ति। तान् च
ये भजन्ति ये च भगवतः शपथं कुर्वन्ति, ये च मल्चम् शपथं कुर्वन्ति;
1:6 ये च परमेश् वरात् निवृत्ताः सन्ति; ये च न कृतवन्तः
भगवन्तं अन्विषत्, न च तं पृष्टवान्।
1:7 भगवतः परमेश् वरस् य समक्षं निःशब्दाः भव, परमेश् वरस् य दिवसस् य कृते
समीपे अस्ति, यतः परमेश् वरः बलिदानं सज्जीकृतवान्, सः स्वस्य आज्ञां दत्तवान्
अतिथयः ।
1:8 परमेश् वरस्य बलिदानदिने अहं...
राजपुत्रान् राज्ञः सन्तानान् सर्वान् च दण्डयिष्यति
विचित्रवेषेण परिधाय ।
१:९ तस्मिन् एव दिने अहं द्वारे प्लवमानान् सर्वान् दण्डयिष्यामि।
ये स्वामिगृहाणि हिंसाभिः वञ्चनाभिः पूरयन्ति।
1:10 तस्मिन् दिने भविष्यति इति परमेश् वरः वदति
मत्स्यद्वारात् क्रन्दनस्य कोलाहलः भवतु, कूजतः च
द्वितीयं, पर्वतात् महत् च क्रन्दनम्।
1:11 हे मक्तेशनिवासिनः कूजन्तु, यतः सर्वे वणिक्जनाः छिन्नाः सन्ति
अधः; ये रजतं धारयन्ति ते सर्वे छिन्नाः भवन्ति।
1:12 तस्मिन् समये अहं यरुशलेमम् अन्वेषयिष्यामि
मोमबत्तीभिः, तेषां लीजेषु निवसन्तः पुरुषान् दण्डयन्तु: तत्
तेषां हृदयेन वदन्तु, परमेश् वरः शुभं न करिष्यति, अशुभं च न करिष्यति।
1:13 अतः तेषां द्रव्यं लुण्ठनं भविष्यति, तेषां गृहाणि च क
विनाशः, ते गृहाणि अपि निर्मास्यन्ति, किन्तु तेषु न निवसन्ति; ते च
द्राक्षाक्षेत्राणि रोपयिष्यति, किन्तु तस्य मद्यं न पिबति।
1:14 भगवतः महान् दिवसः समीपे अस्ति, सः समीपः अस्ति, महतीं त्वरितम् अपि अस्ति
भगवतः दिवसस्य वाणी, तत्र वीरः क्रन्दति
कटुतया ।
१:१५ सः दिवसः कोपस्य दिवसः, क्लेशस्य, दुःखस्य च दिवसः, दिवसस्य...
अपव्ययः निर्जनता च तमः विषादस्य दिवसः, दिवसस्य
मेघान् स्थूलतमं च, .
1:16 वेष्टितनगरेषु विरुद्धं च तुरङ्गस्य, सङ्केतस्य च दिवसः
उच्चगोपुराणि ।
1:17 अहं च मनुष्याणां उपरि दुःखं आनयिष्यामि यत् ते अन्धाः इव गमिष्यन्ति।
यतः ते परमेश् वरस् य विरुद्धं पापं कृतवन्तः, तेषां रक्तं च भविष्यति
रजः इव प्रक्षिप्ताः, तेषां मांसं गोबरवत्।
1:18 न तेषां रजतं न तेषां सुवर्णं वा तान् मोचयितुं शक्नुयुः
भगवतः क्रोधस्य दिवसः; किन्तु सर्वा भूमिः भक्ष्यते
तस्य ईर्ष्यायाः अग्निः, यतः सः सर्वेभ्यः शीघ्रं निष्कासनं करिष्यति
ये देशे निवसन्ति।