जकरयाहः
14:1 पश्य, परमेश्वरस्य दिवसः आगच्छति, तव लुण्ठनं विभक्तं भविष्यति
तव मध्ये ।
14:2 यतः अहं सर्वान् राष्ट्रान् यरुशलेमविरुद्धं युद्धाय सङ्गृहीष्यामि; पुरं च
गृहीताः भविष्यन्ति, गृहाणि च बन्दुकं कृत्वा, स्त्रियः च लुप्ताः भविष्यन्ति; अर्धं च
नगरस्य बन्धनं गमिष्यन्ति, प्रजानां अवशिष्टाः च
नगरात् न छिन्ना भविष्यति।
14:3 ततः परमेश् वरः निर्गत्य तान् राष्ट्रान् प्रति युद्धं करिष्यति, यथा कदा
सः युद्धदिने युद्धं कृतवान्।
14:4 तस्मिन् दिने तस्य पादौ जैतुनपर्वते यत् अस्ति
पूर्वदिशि यरुशलेमस्य पुरतः जैतुनपर्वतः च लसति
तस्य मध्यं पूर्वं पश्चिमं च तत्रैव भविष्यति
अतीव महती द्रोणी भवतु; अर्धं च पर्वतस्य प्रति अपहरति
उत्तरार्धं दक्षिणं प्रति च ।
14:5 यूयं च पर्वतद्रोणीं प्रति पलायिष्यथ। उपत्यका हि
पर्वताः अजालपर्यन्तं गमिष्यन्ति, आम्, यूयं यथा पलायिताः, तथैव पलायिष्यन्ति
यहूदाराजस्य उज्जियाहस्य काले भूकम्पात् पूर्वतः
परमेश् वरः मम परमेश् वरः आगमिष् यति, त्वया सह सर्वे पवित्राः।
१४:६ तस्मिन् दिने प्रकाशः न भविष्यति
स्पष्टं, न च कृष्णम् : १.
14:7 किन्तु एकः दिवसः एव भगवता ज्ञास्यति, न दिवसः, न च
रात्रौ किन्तु सायंकाले भविष्यति
प्रकाशः।
१४:८ तस्मिन् दिने च जीवजलं निर्गमिष्यति
जेरुसलेम; अर्धं पूर्वसमुद्रं प्रति, अर्धं च प्रति
पृष्ठसमुद्रः ग्रीष्मकाले शिशिरे च भविष्यति।
14:9 परमेश् वरः सर्व्वपृथिव्याः राजा भविष्यति, तस्मिन् दिने तत्र राजा भविष्यति
एकः प्रभुः, तस्य नाम च एकम्।
14:10 सर्वा भूमिः गेबातः रिम्मोनपर्यन्तं दक्षिणदिशि समतलरूपेण परिणमिष्यति
यरुशलेमम् उत्थाप्य तस्याः स्थाने निवसति, ततः
बिन्यामीनस्य द्वारं प्रथमद्वारस्थानपर्यन्तं कोणद्वारपर्यन्तं।
हनानीलगोपुरात् राज्ञः द्राक्षाकुण्डानि यावत्।
14:11 तस्मिन् च मनुष्याः निवसन्ति, पुनः सर्वथा विनाशः न भविष्यति;
किन्तु यरुशलेमनगरे सुरक्षितरूपेण निवासः भविष्यति।
14:12 एषा च व्याधिः भविष्यति येन परमेश् वरः सर्वान्...
येरुसलेमविरुद्धं युद्धं कृतवन्तः जनाः; तेषां मांसं भक्षयिष्यति
दूरं पादयोः स्थित्वा तेषां नेत्राणि भक्षयिष्यन्ति
तेषां छिद्रेषु तेषां जिह्वा तेषां मुखं भक्षयिष्यति।
14:13 तस्मिन् दिने भगवतः महती कोलाहलः भविष्यति
तेषु भविष्यति; ते च प्रत्येकं हस्ते धारयिष्यन्ति
तस्य प्रतिवेशी, तस्य हस्तः तस्य हस्तस्य विरुद्धं उत्तिष्ठति
प्रतिवेशी।
14:14 यहूदा अपि यरुशलेमनगरे युद्धं करिष्यति। सर्वेषां च धनम्
परितः विधर्मीः सङ्गृहीताः भविष्यन्ति, सुवर्णं रजतं च
परिधानं, महता प्रचुरतायां।
14:15 तथा च अश्वस्य खच्चरस्य उष्ट्रस्य च व्याधिः भविष्यति
गदस्य, सर्वेषां पशूनां च ये एतेषु तंबूषु भविष्यन्ति, यथा एतत्
मारिका।
14:16 भविष्यति यत् सर्वेभ्यः यः अवशिष्टः अस्ति
यरुशलेमविरुद्धं ये राष्ट्राणि आगतानि तानि वर्षे वर्षे अपि गमिष्यन्ति
सेनापतिं राजानं भजितुं, उत्सवं च आचरितुं च
निवासस्थानानि ।
14:17 भविष्यति यत् यः कोऽपि सर्वेभ्यः कुलेभ्यः न आगमिष्यति
पृथिवीं यरुशलेमनगरं गत्वा सेनापतिं राजानं पूजयितुं
ते वर्षा न भविष्यन्ति।
14:18 यदि मिस्रदेशस्य वंशजः न आगच्छन्ति, न च आगच्छन्ति तर्हि तेषां वर्षा नास्ति।
तत्र व्याधिः भविष्यति, येन परमेश् वरः अन्यजातीयान् प्रहारं करिष्यति
ये निवासोत्सवं आचरितुं न आगच्छन्ति।
१४:१९ एषः मिस्रदेशस्य दण्डः सर्वेषां राष्ट्राणां दण्डः च भविष्यति
ये निवासोत्सवं आचरितुं न आगच्छन्ति।
१४:२० तस्मिन् दिने अश्वघण्टासु पवित्रता भविष्यति
प्रभुः; परमेश् वरस् य गृहे च घटाः कटोरा इव स्युः
वेदीयाः पुरतः ।
14:21 आम्, यरुशलेमनगरे यहूदादेशे च प्रत्येकं घटं परमेश् वरस् य पवित्रता भविष्यति
गणानाम्, ये यजमानाः सर्वे आगत्य तान् गृह्णन्ति, च
तस्मिन् दिने कनानीजनः पुनः न भविष्यति
सेनापतिश्वरस्य गृहम्।