जकरयाहः
13:1 तस्मिन् दिने दाऊदस्य गृहस्य कृते एकः फव्वारा उद्घाटितः भविष्यति तथा च...
यरुशलेमनिवासिनः पापस्य अशुद्धेः च कृते।
13:2 तस्मिन् दिने भविष्यति, इति सेनापतिः वदति यत् अहं
भूमितः मूर्तिनामानि छिनत्ति, ते च न करिष्यन्ति
अधिकं स्मर्यताम्, अहं भविष्यद्वादिनां अशुद्धानां च कारणं करिष्यामि
भूमितः बहिः गन्तुं आत्मा।
13:3 यदा कश्चित् अद्यापि भविष्यद्वाणीं करिष्यति तदा तस्य
पिता तस्य जननी माता च तं वक्ष्यति, त्वं न करिष्यसि
निवसति; यतः त्वं भगवतः नाम्ना अनृतं वदसि, तस्य पिता च
तस्य जननी तस्य माता भविष्यद्वाणीयां तं क्षिपति।
13:4 तस्मिन् दिने भविष्यद्वादिना भविष्यति
भविष्यद्वाणीं कृत्वा प्रत्येकं दर्शनेषु लज्जितः; न च करिष्यति
ते वञ्चनाय रूक्षं वस्त्रं धारयन्ति।
13:5 किन्तु सः वक्ष्यति, अहं न भविष्यद्वादिः, अहं कृषकः अस्मि; मनुष्यः हि मां उपदिष्टवान्
मम यौवनात् पशुपालनार्थम्।
13:6 कश्चित् तं वदेत्, किं तव हस्ते एते व्रणाः? तदा
सः उत्तरं दास्यति, येन अहं मम गृहे क्षतिग्रस्तः अभवम्
मित्राः।
13:7 जाग्रहि खड्ग मम गोपालस्य विरुद्धं मम यः पुरुषः अस्ति
सहचर इति सेनापतिः वदति, गोपालं प्रहृत्य मेषाः करिष्यन्ति
विकीर्णाः भवन्तु, अहं च लघुजनानाम् उपरि हस्तं प्रेषयिष्यामि।
13:8 ततः सर्वेषु देशे द्वौ द्वौ भविष्यतः
तत्र भागाः छित्त्वा म्रियन्ते; तृतीयः तु अवशिष्यते
तत्र ।
13:9 अहं तृतीयभागं अग्निद्वारा आनयिष्यामि, तान् परिष्कृत्य च करिष्यामि
यथा रजतं परिष्कृतं, यथा सुवर्णं परीक्षितं तथा तान् परीक्षिष्यन्ति, ते करिष्यन्ति
मम नाम आह्वयन्तु, अहं तान् श्रोष्यामि, अहं वक्ष्यामि, मम प्रजः अस्ति, तथा च
ते वदिष्यन्ति, परमेश् वरः मम परमेश् वरः अस्ति।