जकरयाहः
12:1 इस्राएलस्य कृते परमेश् वरस्य वचनस्य भारः इति परमेश् वरः वदति, यः...
स्वर्गं प्रसारयति, पृथिव्याः आधारं च स्थापयति।
तस्य अन्तः मनुष्यस्य आत्मानं च निर्माति।
12:2 पश्यन्तु, अहं यरुशलेमनगरं सर्वेषां जनानां कृते वेपस्य चषकं करिष्यामि
परितः यदा ते यहूदायाः विरुद्धं च व्याप्ताः भविष्यन्ति
यरुशलेमस्य विरुद्धं।
12:3 तस्मिन् दिने अहं यरुशलेमम् सर्वेषां जनानां कृते भारं करिष्यामि।
ये तेन भारं भारयन्ति ते सर्वे खण्डिताः भवेयुः, यद्यपि सर्वे
पृथिव्याः जनाः तस्य विरुद्धं समागताः भवन्तु।
12:4 तस्मिन् दिने अहं सर्वान् अश्वान् विस्मयेन प्रहरिष्यामि।
तस्य सवारः च उन्मत्तः, अहं च गृहं प्रति नेत्राणि उद्घाटयिष्यामि
यहूदा, जनानां प्रत्येकं अश्वं च अन्धत्वेन प्रहरति।
12:5 यहूदादेशस्य राज्यपालाः स्वहृदयेन वक्ष्यन्ति, “नगरस्य निवासिनः
यरुशलेम मम बलं सेनानां परमेश् वरस् य परमेश् वरस् य भविष् यति।
12:6 तस्मिन् दिने अहं यहूदादेशस्य राज्यपालान् अग्निकुण्डवत् करिष्यामि
काष्ठानां मध्ये, गुच्छे अग्निदीप इव च; ते च करिष्यन्ति
परितः दक्षिणे वामे च सर्वान् जनान् भक्षयन्तु।
यरुशलेमञ्च स्वस्थाने पुनः निवसति
यरुशलेम।
12:7 परमेश् वरः अपि प्रथमं यहूदास् य तंबूनां त्राणं करिष्यति, येन यह़ूदास् य महिमा
दाऊदस्य गृहं यरुशलेमनिवासिनां महिमा च न कुर्वन्ति
यहूदाविरुद्धं स्वं वर्धयन्तु।
12:8 तस्मिन् दिने परमेश् वरः यरुशलेमवासिनां रक्षणं करिष्यति। स च
तस्मिन् दिने तेषां मध्ये दुर्बलः दाऊद इव भविष्यति; गृहं च
दाऊदस्य तेषां पुरतः परमेश् वरस् य दूतः इव भविष्यति।
12:9 तस्मिन् दिने अहं सर्वेषां नाशं कर्तुम् इच्छामि
यरुशलेमविरुद्धं ये राष्ट्राणि आगच्छन्ति।
12:10 अहं दाऊदस्य वंशस्य उपरि, तस्य निवासिनः च उपरि पातयिष्यामि
यरुशलेम, अनुग्रहस्य याचनायाश्च आत्मा, ते पश्यन्ति
मयि यम् ते विदारितवन्तः, तस्य शोचयिष्यन्ति च, एकवत्
एकमात्रपुत्रस्य शोकं करोति, तस्य कृते एकवत् कटुतां प्राप्स्यति
तत् प्रथमजातस्य कटुतायां।
12:11 तस्मिन् दिने यरुशलेमनगरे महत् शोकं भविष्यति यथा...
मेगिदोन उपत्यकायां हददरिम्मोनस्य शोकम्।
12:12 भूमिः च प्रत्येकं कुलम् पृथक् कृत्वा शोचति। गृहस्य कुटुम्बम्
दाऊदः पृथक्, तेषां भार्याश्च पृथक्; नाथनस्य गृहस्य कुटुम्बम्
पृथक्, तेषां भार्याश्च पृथक्;
12:13 लेवीवंशस्य कुलं पृथक्, तेषां भार्याश्च पृथक्; कुटुम्बम्
शिमेयस्य पृथक्, तेषां भार्याश्च पृथक्;
12:14 ये कुटुम्बाः अवशिष्टाः सन्ति, प्रत्येकं कुलं पृथक्, तेषां भार्याश्च पृथक्।