जकरयाहः
11:1 हे लेबनान, तव द्वारं उद्घाटय, यत् अग्निः तव देवदारान् भक्षयिष्यति।
११:२ कूजति, देवदारवृक्षः; देवदारः हि पतितः; यतः पराक्रमिणः दूषिताः भवन्ति।
हे बाशान् ओकवृक्षाः कूजन्ति; विन्टेवस्य हि वनं अवतरितम्।
११:३ गोपालानां कूजनस्य वाणी अस्ति; तेषां महिमा हि
spoiled: सिंहयुवानां गर्जनस्य स्वरः; जॉर्डनस्य गौरवस्य कृते
दूषितः भवति।
11:4 मम परमेश्वरः परमेश्वरः एवम् वदति। वधस्य मेषं पोषयतु;
11:5 येषां स्वामिनः तान् हन्ति, आत्मनः अपराधं न कुर्वन्ति, ते च
ये तान् विक्रयन्ति ते वदन्ति, “प्रभुः प्रशंसितः भवतु; अहं हि धनिकः, तेषां स्वकीयाः च
गोपालकाः तान् न दयां कुर्वन्ति।
11:6 यतः अहं पुनः देशवासिनां दयां न करिष्यामि इति परमेश् वरः वदति।
किन्तु, अहं तान् पुरुषान् प्रत्येकं स्वपरिजनस्य हस्ते समर्पयिष्यामि
तस्य राज्ञः हस्ते, ते भूमिं बहिः च प्रहरन्ति
तेषां हस्तं अहं तान् न मोचयिष्यामि।
11:7 अहं च वधसमूहं पोषयिष्यामि, भवन्तः अपि, हे मेषदरिद्राः।
अहं द्वौ दण्डौ मम समीपं गृहीतवान्; एकं मया सौन्दर्यम् इति उक्तम्, अपरं च अहम्
बैण्ड्स् इति उच्यते; अहं च मेषं पोषितवान्।
11:8 मया एकस्मिन् मासे त्रयः गोपालकाः अपि छिन्नाः; मम आत्मा च तान् विरक्तवान्।
तेषां आत्मा अपि मां घृणाम् अकरोत्।
11:9 तदा अहं अवदम् अहं युष्मान् न पोषयिष्यामि, यः म्रियते सः म्रियते; तच्च
तत् छिन्नीयम्, छिन्नम् अस्तु; शेषाः च प्रत्येकं खादन्तु
परस्य मांसम् ।
11:10 अहं च मम दण्डं सौन्दर्यम् अपि गृहीत्वा विच्छिन्नं कृतवान् यत् अहं भग्नः भवेयम्
मम सन्धिः यः मया सर्वैः जनानां सह कृतः आसीत्।
11:11 तस्मिन् दिने तत् भग्नम् अभवत्, तथैव प्रतीक्षमाणानां मेषसमूहस्य दरिद्राः
मम उपरि ज्ञातं यत् एतत् परमेश् वरस्य वचनम् अस्ति।
11:12 अहं तान् अवदम्, यदि यूयं भद्रं मन्यन्ते तर्हि मम मूल्यं ददातु। यदि च न चेत् .
क्षमस्व । अतः ते मम मूल्ये त्रिंशत् रजतखण्डानि तौलितवन्तः।
11:13 ततः परमेश् वरः मां अवदत्, कुम्भकाराय तत् क्षिपतु, उत्तमं मूल्यं यत्
अहं तेषु बहुमूल्यः आसम्। अहं च त्रिंशत् रजतखण्डान् गृहीत्वा,...
तानि भगवतः गृहे कुम्भकारस्य समीपं क्षिपतु।
11:14 ततः अहं मम अन्यं दण्डं, Bands अपि, विच्छिद्य, यत् अहं भङ्गं करोमि
यहूदा-इस्राएलयोः मध्ये भ्रातृत्वं।
11:15 ततः परमेश् वरः मां अवदत्, “क
मूर्खः गोपालकः ।
11:16 पश्यत, अहं देशे गोपालकं उत्थापयिष्यामि, यः न आगमिष्यति
ये छिन्नाः सन्ति, ते बालकं न अन्वेषयिष्यन्ति, न च तत् चिकित्सां करिष्यन्ति
भग्नं न च स्थितं पोषयति, किन्तु स भक्षयिष्यति
मेदः मांसं, तेषां नखान् विदारयन्ति च।
11:17 धिक् मूर्तिगोपालः यः मेषं त्यजति! खड्गः उपरि भविष्यति
तस्य बाहुः दक्षिणनेत्रे च तस्य बाहुः शुद्धः शुष्कः भविष्यति, तथा च
तस्य दक्षिणनेत्रं सर्वथा अन्धकारमयं भविष्यति।