जकरयाहः
10:1 उत्तरवृष्टिसमये परमेश् वरात् वर्षा याचत। अतः परमेश् वरः
उज्ज्वलमेघान् कृत्वा वर्षावर्षं दास्यति, सर्वेभ्यः
क्षेत्रे तृणम् ।
10:2 मूर्तयः हि व्यर्थं वदन्ति, भविष्यत्वादिनः च अनृतं दृष्टवन्तः,...
मिथ्यास्वप्नानि उक्तवन्तः; ते व्यर्थं सान्त्वयन्ति, अतः ते स्वस्य गतवन्तः
मेषवत् ते व्याकुलाः आसन् यतः गोपालकः नासीत्।
10:3 मम क्रोधः गोपालकानां विरुद्धं प्रज्वलितः, अहं च बकान् दण्डितवान्।
यतः सेनापतिः यहूदागृहं स्वमेषं पश्यन्
तान् युद्धे स्वस्य सद् अश्ववत् कृतवान्।
10:4 तस्मात् कोणः निर्गतः, तस्मात् कीलकः, तस्मात् निर्गतः
युद्धधनुः, तस्मात् प्रत्येकं अत्याचारिणः एकत्र।
10:5 ते च वीरपुरुषाः इव भविष्यन्ति, ये स्वशत्रून् पदाति
युद्धे वीथीनां दलदः, ते च युद्धं करिष्यन्ति, यतः...
प्रभुः तेषां सह अस्ति, अश्वसवाराः च भ्रमिताः भविष्यन्ति।
10:6 अहं यहूदागृहं दृढं करिष्यामि, अहं च गृहं तारयिष्यामि
योसेफः अहं च तान् स्थापयितुं पुनः आनयिष्यामि; अहं हि दयां करोमि
तान्, ते च मया न क्षिप्ताः इव भविष्यन्ति, यतः अहमेव
तेषां परमेश् वरः परमेश् वरः तान् श्रोष्यति।
10:7 एप्रैमजनाः वीर्यवान् इव भविष्यन्ति, तेषां हृदयं च भविष्यति
मद्येन इव आनन्दयन्तु, तेषां बालकाः तत् दृष्ट्वा आनन्दं प्राप्नुयुः।
तेषां हृदयं प्रभुना आनन्दं प्राप्स्यति।
10:8 अहं तेषां कृते श्वसिष्यामि, तान् सङ्गृह्णामि च; मया हि तान् मोचिताः
यथा वर्धिताः ते वर्धयिष्यन्ति।
10:9 अहं तान् जनानां मध्ये वपयिष्यामि, ते च मां दूरतः स्मरिष्यन्ति
देशाः; ते स्वसन्ततिभिः सह निवसन्ति, पुनः आवर्तन्ते च।
10:10 अहं तान् अपि मिस्रदेशात् बहिः आनयिष्यामि, तान् सङ्गृहीष्यामि च
अश्शूरात् बहिः; अहं तान् गिलियददेशे आनयिष्यामि च
लेबनानदेशः; तेषां च स्थानं न लभ्यते।
10:11 सः समुद्रं दुःखेन गमिष्यति, प्रहरणं च करिष्यति
समुद्रे तरङ्गाः सर्वे गभीराः शुष्काः भविष्यन्ति, तथा च
अश्शूरस्य अभिमानः अवतारितः भविष्यति, मिस्रदेशस्य राजदण्डः च भविष्यति
दूरं गच्छतु।
10:12 अहं तान् परमेश् वरेण बलं करिष्यामि; ते च उपरि अधः च चरन्ति
तस्य नाम्ना इति परमेश् वरः वदति।