जकरयाहः
9:1 हद्राकदेशे दमिश्के च परमेश् वरस् य वचनस्य भारः
तस्य शेषं भविष्यति, यदा मनुष्यस्य नेत्राणि, यथा सर्वेषां गोत्राणां
इस्राएलः, परमेश् वरस् य प्रति भविष्यति।
9:2 हमथः अपि तस्य सीमां गमिष्यति। टायरसः, सिदोन् च, यद्यपि भवति
अतीव बुद्धिमान्।
9:3 ततः सोरस् स्वस्य दुर्गं निर्माय रजतं सञ्चितवती यथा...
रजः, सुवर्णं च वीथिदलदलवत्।
9:4 पश्यन्तु, परमेश् वरः तां बहिः निष्कासयिष्यति, तस्याः सामर्थ्यं च प्रहारं करिष्यति
समुद्रः; सा च अग्निना भक्ष्यते।
9:5 अश्केलोनः तत् पश्यति, भयं च करिष्यति। गाजा अपि तत् द्रक्ष्यति, अतीव भविष्यति च
दुःखितः, एक्रोनः च; तस्याः अपेक्षा हि लज्जा भविष्यति; राजा च
गाजातः विनश्यति, अश्केलोन् न निवसति।
9:6 अश्दोदनगरे च एकः हरामी निवसति, अहं च तस्य अभिमानं छिनत्स्यामि
पलिष्टियाः।
9:7 अहं तस्य मुखात् तस्य रक्तं तस्य घृणितकार्यं च हरिष्यामि
तस्य दन्तान्तरात् यः अवशिष्टः स एव अस्माकं कृते भविष्यति
परमेश् वरः, सः यहूदादेशे राज्यपालः इव भविष्यति, एक्रोनः यबूसी इव भविष्यति।
9:8 अहं च सेनायाः कारणात् तस्य कारणात् स्वगृहस्य परितः शिबिरं करिष्यामि
यः गच्छति, यः प्रत्यागच्छति, तस्य कारणात्, न च पीडकः
तेषु पुनः गमिष्यामि, यतः इदानीं मया नेत्रैः दृष्टः।
9:9 हे सियोनपुत्री, बहु आनन्दं कुरु; हे यरुशलेमस्य कन्या, उद्घोषयतु।
पश्य तव राजा भवतः समीपम् आगच्छति, सः न्याय्यः, मोक्षं च प्राप्नोति;
नीचः, गदमारुह्य, गदस्य च बछडस्य उपरि।
9:10 अहं च एप्रैमतः रथं, अश्वं च
यरुशलेम, युद्धधनुः च विच्छिन्नः भविष्यति, सः शान्तिं वदिष्यति
अन्यजातीयानां कृते तस्य आधिपत्यं समुद्रात् समुद्रपर्यन्तं भविष्यति, तथा च
नदीतः पृथिव्याः अन्तपर्यन्तम् अपि |
9:11 त्वमपि तव सन्धिरक्तेन मया तव प्रेषितम्
यत्र जलं नास्ति तस्मात् गर्तात् बहिः बन्दिनः।
9:12 हे आशाबन्दिनः यूयं दुर्गं प्रति गच्छन्तु, अहम् अद्य अपि करोमि
अहं त्वां द्विगुणं दास्यामि इति वद;
9:13 यदा अहं मम कृते यहूदां नत्वा एफ्राइमेन धनुषं पूरयित्वा उत्थापितवान्
तव पुत्रान् सियोन, ग्रीस, पुत्राणां विरुद्धं त्वां च कृतवान्
वीर्यस्य खड्गः ।
9:14 तेषां उपरि परमेश्वरः दृश्यते, तस्य बाणः यथा निर्गमिष्यति
विद्युत्, परमेश् वरः परमेश् वरः तुरङ्गं वादयति, गमिष्यति च
दक्षिणस्य भ्रामरीभिः सह।
9:15 सेनापतिः तान् रक्षिष्यति; ते च भक्षयिष्यन्ति, वशं करिष्यन्ति च
गोफनशिलाभिः सह; ते च पिबन्ति, मार्गवत् कोलाहलं च करिष्यन्ति
मदिरा; ते च कटोरा इव पूरिताः भविष्यन्ति, यथा च कोणाः
वेदी ।
9:16 तस्मिन् दिने तेषां परमेश् वरः तान् स्वस्य मेषवत् तारयिष्यति
जनाः, यतः ते मुकुटशिला इव, उत्थापिताः भविष्यन्ति
तस्य भूमिं प्रति ensign इति ।
9:17 तस्य सद्भावः कियत् महत्, तस्य सौन्दर्यं च कियत् महत्! कुक्कुटः शाल्
युवकान् प्रसन्नान् कुरु, नवमद्यं च दासीं कुरु।