जकरयाहः
8:1 पुनः सेनापतेः वचनं मम समीपम् आगतं यत्।
8:2 इति सेनापतिः परमेश् वरः वदति। अहं महता सह सियोनस्य कृते ईर्ष्याम् अकरोम्
ईर्ष्या, अहं च तस्याः कृते महता क्रोधेन ईर्ष्याम् अकरोम्।
8:3 इति परमेश् वरः वदति; अहं सियोननगरं प्रत्यागत्य वसिष्यामि
यरुशलेमस्य मध्ये यरुशलेमस्य सत्यनगरम् इति उच्यते। तथा
सेनाश्वरस्य पर्वतः पवित्रः पर्वतः।
8:4 इति सेनापतिः परमेश् वरः वदति। अद्यापि वृद्धाः वृद्धाः च भविष्यन्ति
यरुशलेमस्य वीथिषु निवसन्तु, प्रत्येकं जनः स्वदण्डं धारयन्
हस्तः अतीव वयसः कृते।
८:५ नगरस्य वीथीः बालकबालिकाः क्रीडन्तः पूर्णाः भविष्यन्ति
तस्य वीथीः ।
8:6 इति सेनापतिः परमेश् वरः वदति। यदि चक्षुषः आश्चर्यं भवेत्
अवशेषः अस्य जनस्य एतेषु दिनेषु, यदि तदपि आश्चर्यं भवेत्
मम नेत्राणि? इति सेनापतिः परमेश् वरः वदति।
8:7 इति सेनापतिः परमेश् वरः वदति। पश्य, अहं मम जनान् तारयिष्यामि
पूर्वदेशात्, पश्चिमदेशात् च;
8:8 अहं तान् आनयिष्यामि, ते च यरुशलेमस्य मध्ये निवसन्ति।
ते मम प्रजाः भविष्यन्ति, अहं च तेषां परमेश्वरः स्याम्, सत्ये च
धर्मः ।
8:9 इति सेनापतिः परमेश् वरः वदति। ये शृण्वन्ति, युष्माकं हस्तौ बलवन्तौ
अद्यत्वे एतानि वचनानि भविष्यद्वादिनां मुखेन, ये
यस्मिन् दिने सेनापतिश्वरस्य आधारः स्थापितः, तत्
मन्दिरं निर्मितं भवेत्।
8:10 यतः एतेभ्यः पूर्वं मनुष्यस्य भाडः नासीत्, पशुस्य भाडः अपि नासीत्।
न च यस्य कारणात् बहिः गतः वा प्रविष्टः वा तस्य शान्तिः आसीत्
क्लेशः, यतः अहं सर्वान् जनान् स्वपरिजनस्य विरुद्धं स्थापयामि।
8:11 इदानीं तु पूर्ववत् अस्य जनानां अवशिष्टानां कृते न भविष्यामि
दिवसाः, इति सेनापतिः परमेश् वरः वदति।
८:१२ हि बीजं समृद्धं भविष्यति; द्राक्षा तस्याः फलं दास्यति, च
भूमिः तस्याः वृद्धिं दास्यति, स्वर्गः च ओसः दास्यति;
अहं च एतानि सर्वाणि वस्तूनि अस्य प्रजानां शेषं धारयिष्यामि।
8:13 भविष्यति यथा यूयं अन्यजातीयेषु शापाः आसन्, हे
यहूदा-वंशः, इस्राएल-वंशः च; तथा अहं युष्मान् तारयिष्यामि, यूयं च भविष्यथ।”
a blessing: मा भयं कुरुत, किन्तु भवतः हस्ताः दृढाः भवन्तु।
8:14 यतः सेनापतिः एवम् वदति। यथा मया त्वां दण्डयितुम् चिन्तितम्, यदा भवतः...
पितरः मां क्रुद्धवन्तः, इति सेनापतिः वदति, अहं पश्चात्तापं कृतवान्
नहि:
8:15 अतः पुनः मया एतेषु दिनेषु यरुशलेमस्य, यरुशलेमस्य च हितं कर्तुं चिन्तितम्
यहूदागृहं, यूयं मा भयात।
8:16 एतानि कार्याणि यूयं करिष्यन्ति; यूयं प्रत्येकं पुरुषं सत्यं वदतु
तस्य प्रतिवेशिनः; स्वद्वारेषु सत्यस्य शान्तिस्य च न्यायं कुरुत।
8:17 युष्माकं कोऽपि स्वपरिजनस्य विरुद्धं स्वहृदयेषु दुष्टं न कल्पयतु;
मिथ्याशपथं मा प्रेम्णा, यतः एतानि सर्वाणि वस्तूनि मया द्वेष्टानि इति वदति
विधाता।
8:18 ततः परमेश् वरस् य वचनं मम समीपम् आगतं यत्।
8:19 इति सेनापतिः परमेश् वरः वदति। चतुर्थमासस्य उपवासः, उपवासः च
पञ्चमस्य च सप्तमस्य उपवासस्य च दशमस्य उपवासस्य च।
यहूदागृहस्य आनन्दः, आनन्दः, प्रसन्नभोजनाः च भविष्यन्ति;
अतः सत्यं शान्तिं च प्रेम कुरुत।
8:20 इति सेनापतिः परमेश् वरः वदति। अद्यापि भविष्यति, यत् तत्र
आगमिष्यन्ति जनाः, अनेकनगरनिवासिनः च।
8:21 एकस्य नगरस्य निवासिनः अन्यं नगरं गमिष्यन्ति, गच्छामः इति
शीघ्रं भगवतः समक्षं प्रार्थयितुं, सेनापतिं च अन्वेष्टुं, अहं इच्छामि
गच्छन्तु अपि ।
8:22 आम्, बहवः जनाः बलवन्तः राष्ट्राणि च सेनापतिं अन्वेष्टुं आगमिष्यन्ति
यरुशलेमनगरे परमेश् वरस् य समक्षं प्रार्थयितुं च।
8:23 इति सेनापतिः वदति। तेषु दिनेषु भविष्यति, यत्
दश जनाः राष्ट्राणां सर्वासु भाषासु धारयिष्यन्ति, अपि
यहूदीयस्य स्कन्धं गृहाण, वयं सह गमिष्यामः
त्वं, यतः वयं श्रुतवन्तः यत् ईश्वरः भवद्भिः सह अस्ति।