जकरयाहः
7:1 ततः चतुर्थे वर्षे दारियसराजस्य वचनं...
नवममासस्य चतुर्थे दिने परमेश्वरः जकर्याहस्य समीपम् आगतः
चिस्लेउ इत्यत्र;
7:2 यदा ते शेरेजरं रेगेम्मेलेकं च परमेश्वरस्य गृहं प्रेषितवन्तः
तेषां पुरुषाः परमेश्वरस्य समक्षं प्रार्थनां कर्तुं।
7:3 ये च याजकाः ये परमेश् वरस् य गृहे आसन्, तान् वक्तुं च
गणान्, भविष्यद्वादिनाम् च कथयन्ति स्म, पञ्चमे मासे अहं रोदितुम् अर्हति वा?
विरह्य, यथा मया एतावता वर्षाणि कृतानि?
7:4 ततः परमेश् वरस् य वचनं मम समीपम् आगतं यत्।
7:5 देशस्य सर्वेभ्यः जनान् याजकान् च कथयतु, कदा
भवन्तः पञ्चमे सप्तमे च मासे उपवासं कृत्वा शोकं कृतवन्तः
वर्षाणि, किं यूयं मम उपवासं कृतवन्तः?
7:6 यदा यूयं खादितवन्तः पिबन्तः च तदा किं न खादितवन्तः
स्वयमेव पिबन्तु च?
7:7 किं यूयं न श्रोतव्यं यत् परमेश् वरः पूर्वेण आक्रोशितवान्
भविष्यद्वादिभिः, यदा यरुशलेमस्य निवासः, समृद्धिः च आसीत्, नगराणि च
तस्याः परितः यदा मनुष्याः दक्षिणे समतलयोः च निवसन्ति स्म?
7:8 ततः परमेश् वरस् य वचनं जकर्याहस् य समीपम् आगतं यत्।
7:9 एवं वदति सेनापतिः, सत्यं न्यायं कुरुत, दर्शयतु च
प्रत्येकं मनुष्यः स्वभ्रातुः प्रति दया, दया च।
7:10 मा च विधवाम्, न पितृणां, परदेशीयानां, न च...
निर्धनः; न च युष्माकं कश्चित् स्वभ्रातुः विरुद्धं दुष्कृतं कल्पयतु
हृदयम्u200c।
७:११ किन्तु ते श्रोतुं न अस्वीकृत्य स्कन्धं अपकृष्य निवर्तितवन्तः
तेषां कर्णाः, यत् ते न शृण्वन्ति।
7:12 आम्, ते स्वहृदयं दृढशिला इव कृतवन्तः, मा भूत् ते शृण्वन्ति
व्यवस्थां, ये वचनानि च सेनापतिना स्वात्मना प्रेषितानि
पूर्वभविष्यद्वादिभिः अतः परमेश् वरात् महत् कोपः आगतः
गणाः ।
7:13 अतः अभवत् यत् सः यथा क्रन्दति स्म, ते न श्रोतुं इच्छन्ति स्म।
अतः ते क्रन्दन्ति स्म, अहं तु श्रोतुं न इच्छामि इति सेनापतिः परमेश् वरः वदति।
7:14 किन्तु अहं तान् सर्वेषु राष्ट्रेषु चक्रवातेन विकीर्णं कृतवान् येषां ते
न जानाति स्म। एवं तेषां पश्चात् भूमिः निर्जनः अभवत्, येन कोऽपि न गतः
न च प्रत्यागतवन्तः, यतः ते सुखदभूमिं निर्जनं कृतवन्तः।