जकरयाहः
6:1 अहं च व्यावृत्तः सन् नेत्राणि उत्थाप्य पश्यन् तत्र पश्यन्
द्वयोः पर्वतयोः मध्ये चत्वारः रथाः बहिः आगताः; पर्वताश्च
पीतले पर्वताः आसन्।
६:२ प्रथमे रथे रक्ताश्वाः आसन्; द्वितीये रथे च कृष्णे
अश्वाः;
६:३ तृतीये रथे च श्वेताश्वाः; चतुर्थे च रथे ग्रिस्लेड्
बे अश्वाः च ।
6:4 ततः अहं प्रत्युवाच मया सह वार्तालापं कुर्वन्तं दूतं किम्
एतानि भगवन्?
6:5 ततः स्वर्गदूतः मां अवदत्, एते चत्वारः आत्मानः सन्ति
स्वर्गाः ये सर्वेषां परमेश्वरस्य पुरतः स्थित्वा निर्गच्छन्ति
पृथ्वी।
6:6 तत्र ये कृष्णाश्वाः सन्ति ते उत्तरदेशं गच्छन्ति; तथा
श्वेताः तेषां पश्चात् गच्छन्ति; ग्रिस्लेड् च दक्षिणं प्रति गच्छन्ति
देशः।
6:7 ततः खाड़ी निर्गत्य गन्तुं प्रयत्नं कृतवती यत् ते इतः परं गन्तुं शक्नुवन्ति
पृथिव्यां सः अवदत्, “भवन्तः इतः गच्छ, इतः परं गच्छतु।”
पृथिवी । अतः ते पृथिव्यां इतः परं गच्छन्ति स्म।
6:8 ततः सः मां क्रन्दित्वा मां अवदत्, पश्य, एते गच्छन्ति
उत्तरदेशं प्रति उत्तरदेशे मम आत्मानं शान्तं कृतवन्तः।
6:9 ततः परमेश् वरस्य वचनं मम समीपम् आगतं यत्।
6:10 हेल्दायस्य टोबियायाश्च बन्धनात् तान् गृहाण
यदया ये बाबिलोनदेशात् आगत्य तस्मिन् दिने आगत्य गच्छ
सफन्यायाः पुत्रस्य योशियाहस्य गृहे प्रविष्टः;
6:11 ततः रजतं सुवर्णं च गृहीत्वा मुकुटं कृत्वा शिरसि स्थापयन्तु
महायाजकस्य योसेदेकस्य पुत्रः यहोशूः;
6:12 तं वद, “एवं वदति सेनापतिः।
पश्यतु यस्य पुरुषस्य नाम The BRANCH; स च स्वस्य बहिः वर्धते
स्थानं, सः परमेश् वरस् य मन्दिरं निर्मास्यति।
6:13 सः अपि भगवतः मन्दिरं निर्मास्यति; स च महिमानं वहति।
तस्य सिंहासने उपविश्य शासनं करिष्यति; स च पुरोहितः भविष्यति
तस्य सिंहासनं तयोः मध्ये शान्तिपरामर्शः भविष्यति।
6:14 हेलेमस्य टोबियायायायायायायाश्च मुकुटानि च...
सफन्यायाः पुत्रः कुक्कुटः परमेश् वरस् य मन् दिरे स्मरणार्थम्।
6:15 दूरस्थाः आगत्य मन्दिरस्य निर्माणं करिष्यन्ति
परमेश् वरः यूयं ज्ञास्यथ यत् सेनायाः परमेश् वरः मां युष् माकं समीपं प्रेषितवान्।
एतत् च भविष्यति, यदि यूयं प्रयत्नपूर्वकं वाणीं आज्ञापयथ
प्रभुः भवतः परमेश्वरः।