जकरयाहः
5:1 ततः अहं व्यावृत्तः सन् नेत्राणि उत्थाप्य पश्यन् एकं उड्डयनं दृष्टवान्
लुण्ठन।
५:२ सः मां अवदत्, त्वं किं पश्यसि? अहं च उत्तरं दत्तवान्, अहं उड्डयनं पश्यामि
लुण्ठन; तस्य दीर्घता विंशतिहस्तं विस्तारं च दशहस्तम्
हस्तौ ।
5:3 तदा सः मां अवदत्, एषः शापः मुखस्य उपरि गच्छति
सर्व्वपृथिव्याः, यतः यः कश्चित् चोरयति, सः उपरिष्टाद् इव विच्छिन्नः भविष्यति
तदनुसारेण अयं पक्षः; यः कश्चित् शपथं करोति सः विनाशितः भविष्यति
यथा तदनुसारेण तत्पक्षे।
5:4 अहं तत् बहिः आनयिष्यामि इति सेनापतिः वदति, तत् प्रविशति
चोरस्य गृहे, मिथ्याशपथं कुर्वतः गृहे च
मम नाम्ना, तस्य गृहस्य मध्ये तिष्ठति, भविष्यति च
तस्य काष्ठैः सह तत्शिलाभिः सह सेवयन्तु।
5:5 ततः मया सह वार्तालापं कुर्वन् दूतः निर्गत्य मां अवदत्, “उत्थापय।”
इदानीं तव नेत्रे पश्य किमिदं निर्गच्छति।
५:६ अहं च अवदम् किम्? सः अवदत्, “एषः एफाहः यः निर्गच्छति।”
सः अपि अवदत्, एतत् तेषां सादृश्यं सर्व्वपृथिव्याम्।
5:7 पश्यतु, तत्र सीसस्य प्रतिभा उत्थापिता, एषा च स्त्रियाः
यत् एफाहस्य मध्ये उपविशति।
५:८ सः अवदत्, एतत् दुष्टता अस्ति। स च तत् मध्ये निक्षिप्तवान्
एफाहः; तस्य मुखस्य उपरि सीसस्य भारं निक्षिप्तवान्।
5:9 ततः अहं नेत्राणि उत्थाप्य पश्यन् द्वौ निर्गतौ
स्त्रियः, तेषां पक्षेषु वायुः आसीत्; तेषां हि पक्षाः इव आसन्
सारसस्य पक्षाः, ते पृथिव्याः च मध्ये एफाहं उत्थापयन्ति स्म
स्वर्गः।
5:10 तदा अहं मया सह सम्भाषमाणं दूतं अवदम्, एते कुतः वहन्ति
एफाह?
5:11 सः मां अवदत्, शिनारदेशे तस्य गृहं निर्मातुं
स्थापिता भविष्यति, तत्र स्वस्य आधारे स्थापिता भविष्यति।