जकरयाहः
4:1 ततः परं मया सह वार्तालापं कुर्वन् दूतः पुनः आगत्य मां मनुष्यवत् जागरितवान्
यत् तस्य निद्राद् उद्भूतं भवति, .
४:२ मां च अवदत्, त्वं किं पश्यसि? अहं च अवदम्, अहं पश्यन् पश्यन् अस्मि
एकं दीपकं सर्वं सुवर्णस्य, तस्य उपरि कटोरा, तस्य सप्त च
तस्मिन् दीपाः, सप्तनलिकां च सप्तदीपानां, ये उपरि सन्ति
तस्य उपरिभागः : १.
4:3 तस्य पार्श्वे च जैतुनवृक्षद्वयं, एकः कटोरे दक्षिणभागे, तथा च
अन्ये तस्य वामभागे।
4:4 अतः अहं प्रत्युवाच मया सह सम्भाषमाणं दूतं कथितवान्, किम्
एतानि भगवन्?
4:5 तदा मया सह सम्भाषमाणः दूतः प्रत्युवाच, ज्ञातव्यः
न त्वं किम् एते स्युः? अहं च अवदम्, न, मम प्रभो।
4:6 ततः सः मां अवदत्, “एतत् भगवतः वचनम् अस्ति
जरुब्बाबेलं प्रति उक्तवान्, “न पराक्रमेण, न सामर्थ्येन, किन्तु मम आत्मानम्।
इति सेनापतिः परमेश् वरः वदति।
४:७ कः त्वं महापर्वते? जरुब्बाबेलस्य पुरतः त्वं क
समतलम्, तस्य शिरःशिलाम् उद्घोषैः बहिः आनयिष्यति।
क्रन्दन् प्रसाद प्रसादं प्रति।
4:8 अपि च भगवतः वचनं मम समीपम् आगतं यत्।
4:9 जरुब्बाबेलस्य हस्तेन अस्य गृहस्य आधारः स्थापितः; तस्य
हस्ताः अपि तत् समाप्तं करिष्यन्ति; त्वं च ज्ञास्यसि यत् सेनापतिः
मां युष्माकं समीपं प्रेषितवान्।
4:10 अल्पवस्तूनाम् दिवसं केन अवहेलितम्? ते हि हर्षयिष्यन्ति।
तैः सप्तभिः सह जरुब्बाबेलस्य हस्ते स्थितं पतनं द्रक्ष्यति।
ते परमेश् वरस् य नेत्राणि सन्ति, ये समग्रे इतः परं धावन्ति
पृथ्वी।
4:11 ततः अहं तम् अवदम्, एतौ जैतुनवृक्षौ किं उपरि स्तः
दीपकस्य दक्षिणभागे तस्य वामभागे च?
4:12 अहं पुनः प्रत्युवाच, किं एतौ जैतुनौ
शाखाः ये सुवर्णनलिकयोः माध्यमेन सुवर्णतैलं रिक्तं कुर्वन्ति
तस्मान्?
4:13 सः मां प्रत्युवाच, किं त्वं न जानासि यत् एते किम्? अहं च अवदम्।
न भगवन् ।
4:14 ततः सः अवदत्, एतौ अभिषिक्तौ, ये भगवतः पार्श्वे तिष्ठतः
सर्वा पृथिवी ।