जकरयाहः
3:1 ततः सः मह्यं महापुरोहितं यहोशूं दर्शितवान् यत् सः स्वर्गदूतस्य पुरतः स्थितः
प्रभुः, शैतानः च तस्य प्रतिकारार्थं तस्य दक्षिणहस्ते स्थितः।
3:2 ततः परमेश् वरः शैतानं अवदत् , “हे शैतान, परमेश् वरः त्वां भर्त्सयतु। अपि
यरुशलेमम् चितवान् परमेश् वरः त्वां भर्त्सयतु, किं न एतत् उद्धृतम्
अग्निना बहिः?
3:3 यहोशू मलिनवस्त्रधारी स्वर्गदूतस्य पुरतः स्थितवान्।
3:4 ततः सः प्रत्युवाच पुरतः स्थितान् अवदत्, गृहाण
तस्मात् मलिनवस्त्राणि दूरं कुर्वन्तु। तम् अवदत्, पश्य मम अस्ति
तव अधर्मं त्वां व्यतीतवान्, अहं त्वां वस्त्रं धारयिष्यामि।”
वस्त्रस्य परिवर्तनम् ।
3:5 अहं च अवदम्, तस्य शिरसि सुन्दरं मिटरं स्थापयन्तु। अतः ते मेला स्थापितवन्तः
तस्य शिरसि मिटरं कृत्वा वस्त्राणि परिधाय। देवदूतः च
प्रभुः पार्श्वे स्थितवान्।
3:6 ततः परमेश् वरस् य दूतः यहोशूं प्रति विरोधं कृतवान् ।
3:7 इति सेनापतिः परमेश् वरः वदति। यदि त्वं मम मार्गेषु गमिष्यसि, यदि च त्वं
मम आज्ञां पालयिष्यसि, तदा त्वं मम गृहस्य अपि न्यायं करिष्यसि, अपि च करिष्यसि
मम प्राङ्गणानि रक्ष, अहं त्वां एतेषु तेषु भ्रमणस्थानानि दास्यामि
पार्श्वे तिष्ठतु।
3:8 हे महापुरोहित यहोशू, त्वं च तव सहचराः उपविष्टाः च शृणु
तव पुरतः, ते विस्मिताः जनाः सन्ति, यतः पश्य अहं आनयिष्यामि
अग्रे मम सेवकं शाखा।
3:9 यतः मया यहोशूयाः पुरतः स्थापितः शिलाखण्डः पश्यतु। एकस्मिन् शिलायाम् उपरि
सप्त नेत्राणि भविष्यन्ति, पश्य, अहं तस्य उत्कीर्णनं करिष्यामि इति वदति
सेनापतिः, अहं च तस्य देशस्य अधर्मं एकस्मिन् एव दूरं करिष्यामि
दिनं।
3:10 तस्मिन् दिने यूयं प्रत्येकं जनं स्वकीयं वदिष्यथ इति सेनापतिः वदति
लताया अधः पिप्पलीवृक्षस्य अधः च प्रतिवेशिनः।