जकरयाहः
2:1 अहं पुनः नेत्राणि उत्थाप्य पश्यन् एकं पुरुषं क
हस्ते रेखां मापयन् ।
२:२ तदा अहं अवदम्, त्वं कुत्र गच्छसि? सः मां अवदत्, “मापनार्थम्।”
यरुशलेम, तस्य विस्तारः किम्, दीर्घः किम् इति द्रष्टुं
तस्य ।
2:3 ततः परं मया सह वार्तालापं कुर्वन् दूतः अन्यः दूतः च निर्गतवान्
तं मिलितुं निर्गतवान्, .
2:4 ततः तम् अवदत्, धावतु, अस्य युवकस्य समीपे कथयतु, यरुशलेमम् इति
मनुष्यपशुबहुलानां कृते प्राकाररहितनगराणि इव निवसन्तु
तत्र : १.
2:5 यतः अहं, प्रभुः वदति, तस्याः कृते परितः अग्निप्राचीरः भविष्यामि, तथा च
तस्याः मध्ये महिमा भविष्यति।
2:6 हो, हो, बहिः आगत्य उत्तरदेशात् पलायस्व इति परमेश् वरः वदति।
यतः मया युष्मान् स्वर्गस्य चतुर्वाता इव प्रसारिताः इति वदति
विधाता।
2:7 हे सियोन, यः बाबिलोन-कन्यायाः सह निवसति, आत्मनः मोचय।
2:8 यतः सेनापतिः एवम् वदति। महिमानस्य अनन्तरं सः मां प्रेषितवान्
ये राष्ट्राणि युष्मान् लुण्ठितवन्तः, यतो युष्मान् स्पृशति सः स्पृशति
तस्य नेत्रस्य सेबम् ।
2:9 पश्यत, अहं तेषु हस्तं क्षोभयिष्यामि, ते च लुण्ठनं भविष्यन्ति
तेषां दासानाम् कृते यूयं ज्ञास्यथ यत् सेनापतिः प्रेषितः
अहम्u200c।
2:10 हे सियोनपुत्री, गायतु, आनन्दय च, यतः पश्य अहं आगच्छामि, निवसिष्यामि च
तव मध्ये इति परमेश् वरः वदति।
2:11 तस्मिन् दिने बहवः राष्ट्राणि परमेश् वरेण सह सम्बद्धाः भविष्यन्ति, भविष्यन्ति च
मम प्रजाः, अहं च तव मध्ये निवसिष्यामि, त्वं च ज्ञास्यसि
यत् सेनापतिः मां भवतः समीपं प्रेषितवान्।
2:12 परमेश् वरः पवित्रदेशे यहूदायाः स्वभागं प्राप्स्यति, सः च
पुनः यरुशलेमम् चिनुत।
2:13 हे सर्वे मांसाः, भगवतः समक्षं मौनम् भव, यतः सः स्वतः उत्थितः
पवित्र निवासः ।