जकरयाहः
1:1 अष्टमे मासे दारियुसस्य द्वितीयवर्षे तस्य वचनम् आगतं
परमेश् वरः इद्दो-भविष्यद्वादिना बेरेकियापुत्रं जकर्याहं प्रति।
इति वदन् ।
1:2 परमेश् वरः युष् माकं पितृभिः सह अतीव अप्रसन्नः अभवत्।
1:3 अतः त्वं तान् वद, इति सेनापतिः परमेश्वरः वदति। भवन्तः प्रति गच्छन्तु
मां, इति सेनापतिः वदति, अहं च युष्मान् प्रति गमिष्यामि, इति परमेश् वरः वदति
गणाः ।
1:4 पूर्वभविष्यद्वादिभिः येभ्यः पूर्वभविष्यद्वादिभिः आहूताः सदृशाः यूयं मा भूत्।
कथयन् सनापतिः परमेश् वरः एवं वदति। इदानीं युष्माकं दुष्टमार्गात् निवर्तध्वम्।
युष्माकं दुष्कृतं च, किन्तु ते मम वचनं न श्रुतवन्तः, न च शृण्वन्ति स्म।
इति परमेश् वरः वदति।
१:५ युष्माकं पितरः कुत्र सन्ति ? भविष्यद्वादिना च, किं ते सदा जीवन्ति?
1:6 किन्तु मम वचनं मम विधानं च यत् मया मम सेवकानां कृते आज्ञापितम्
भविष्यद्वादिः, किं ते युष्माकं पितरं न गृहीतवन्तः? ते च प्रत्यागताः च
उवाच, यथा सेनापतिः अस्माकं यथानुसारं कर्तुं चिन्तितवान्
मार्गैः, अस्माकं कर्मणानुसारेण च सः अस्मान् प्रति तथैव व्यवहारं कृतवान्।
१:७ एकादशमासस्य चतुर्विंशतितमे दिने यत्
मासः सेबत, दारियुसस्य द्वितीयवर्षे परमेश् वरस् य वचनम् अभवत्
इद्दो भविष्यद्वादिना बेरेकियापुत्रं जकर्याहम्।
इति वदन् ।
1:8 अहं रात्रौ दृष्टवान्, पश्यन् एकं पुरुषं रक्ताश्वं आरुह्य स्थितवान्
तले ये मर्तवृक्षाः आसन्, तेषु; तस्य पृष्ठतः च आसन्
तत्र रक्ताश्वाः, बिन्दुयुक्ताः, श्वेताः च।
1:9 अथ अहं अवदम् हे भगवन् कानि एतानि? यः च दूतः सह वार्तालापं कृतवान्
अहं मां अवदम्, अहं त्वां दर्शयिष्यामि यत् एतानि किम्।
1:10 ततः स मृगवृक्षाणां मध्ये स्थितः पुरुषः अवदत्, “एते
ये भगवता पृथिव्यां इतस्ततः भ्रमितुं प्रेषिताः।
1:11 ततः ते परमेश् वरस् य दूतः प्रत्युवाच यः मृदुमध्ये स्थितः आसीत्
वृक्षान् उक्तवान् वयं पृथिव्यां इतस्ततः गतवन्तः,
पश्य, सर्वा पृथिवी निश्चलतया उपविष्टा, विश्रामं च प्राप्नोति।
1:12 ततः परमेश् वरस् य दूतः अवदत् , हे सेनापतिः, कियत्कालं यावत्
किं त्वं यरुशलेमनगरं यहूदानगरेषु च दयां न करिष्यसि।
यस्य विरुद्धं त्वया एतानि षष्टिदशवर्षाणि क्रुद्धानि?
1:13 ततः परमेश् वरः मया सह सम्भाषितस्य दूतः सद्वचनैः प्रत्युवाच
आरामदायकं वचनम्।
1:14 अतः मया सह संवादं कृतवान् दूतः मां अवदत्, त्वं एवं वदन् क्रन्दतु
सेनापतिः परमेश् वरः वदति; अहं यरुशलेमस्य कृते सियोनस्य च ईर्ष्याम् अनुभवामि क
महती ईर्ष्या ।
1:15 अहं च सुविश्रामं विधर्मीभिः सह अतीव दुःखितः अस्मि, यतः अहं
किञ्चित् अप्रसन्नः अभवत्, ते च दुःखं अग्रे सारयितुं साहाय्यं कृतवन्तः।
1:16 अतः परमेश् वरः एवम् वदति। अहं दयापूर्वकं यरुशलेमनगरं प्रत्यागच्छामि।
तस्मिन् मम गृहं निर्मितं भविष्यति, इति सेनापतिः वदति, रेखा च भविष्यति
यरुशलेमदेशे प्रसारिताः भवन्तु।
1:17 तथापि क्रन्दन्तु, “सैन्यस्य परमेश्वरः एवम् वदति। मम नगराणि माध्यमेन
समृद्धिः अद्यापि विदेशेषु प्रसारिता भविष्यति; परमेश् वरः अद्यापि सान्त्वनं करिष्यति
सियोन्, अद्यापि यरुशलेमम् चिनुष्यति।
1:18 ततः अहं नेत्राणि उत्थाप्य चत्वारि शृङ्गाणि दृष्टवान्।
1:19 अहं मया सह सम्भाषमाणं दूतं अवदम्, एते किम्? स च
प्रत्युवाच, एतानि शृङ्गाणि यहूदां इस्राएलं च विकीर्णं कृतवन्तः
यरुशलेम।
1:20 ततः परमेश् वरः चत्वारः काष्ठकाराः मम कृते दर्शितवान्।
1:21 तदा अहं अवदम्, एते किं कर्तुं आगच्छन्ति? स च उक्तवान्, एतानि सन्ति
शृङ्गाणि ये यहूदादेशं विकीर्णं कृतवन्तः येन कोऽपि शिरः न उत्थापितवान्।
किन्तु ते तान् विदारयितुं अन्यजातीयानां शृङ्गान् बहिः निष्कासयितुं आगताः।
ये यहूदादेशं विकीर्णं कर्तुं तेषां शृङ्गं उत्थापयन्ति स्म।