जकर्याहस्य रूपरेखा

I. प्रथमः शब्दः १:१-६

II. द्वितीयः शब्दः (समीपस्थः) १:७-६:१५
उ. अष्टरात्रिदर्शनानि १:७-६:८
1. प्रथमदृष्टिः : मध्ये पुरुषः
मृगवृक्षाः १:७-१७
2. द्वितीयदृष्टिः : चतुः
शृङ्गाणि, चत्वारः च लोहाराः १:१८-२१
3. तृतीयदृष्टिः- सह पुरुषः
मापनरेखा २:१-१३
4. चतुर्थं दर्शनं: यहोशू द
महापुरोहितस्य पुरतः स्थितः
भगवतः दूतः ३:१-१०
5. पञ्चमी दर्शनम्- सुवर्णम्
मोमबत्तीं जैतुनद्वयं च
वृक्षाः ४:१-१४
6. षष्ठी दर्शन: उड्डयनम्
रोल ५:१-४
7. सप्तमी दर्शन: स्त्री
एफाह ५:५-११ मध्ये
8. अष्टमी दर्शनम् : दर्शनम्
चतुर्णां रथानां ६:१-८
ख. यहोशू ६:९-१५ इत्यस्य राज्याभिषेकः

III. तृतीयः शब्दः (दूरदर्शनम्) ७:१-१४:२१
उ. चत्वारः सन्देशाः ७:१-८:२३
1. प्रथमः सन्देशः : आज्ञापालनम्
उपवासात् श्रेष्ठम् अस्ति ७:१-७
2. द्वितीयः सन्देशः - अवज्ञा
कठोरन्यायं प्रति नेति ७:८-१४
3. तृतीयः सन्देशः - ईश्वरस्य ईर्ष्या
उपरि तस्य जनाः तेषां कृते नेष्यति
पश्चात्तापः आशीर्वादः च ८:१-१७
4. चतुर्थः सन्देशः- उपवासाः करिष्यन्ति
भोजाः भवन्ति ८:१८-२३
ख. भारद्वयम् ९:१-१४:२१
1. प्रथमः भारः - सिरिया, फीनिक्स,
फिलिष्टिया च यथा गृह्यन्ते
इजरायलस्य सर्वेषां प्रतिनिधिः
शत्रून् ९:१-११:१७
2. द्वितीयः भारः : ईश्वरस्य जनाः
विजयिनः भविष्यन्ति यतः ते
शुद्धिम् अनुभविष्यति १२:१-१४:२१