सोलोमनस्य प्रज्ञा
19:1 अभक्तानाम्, तेषां उपरि अन्त्यपर्यन्तं क्रोधः अदयाम् आगतः, यतः
सः पूर्वं जानाति स्म यत् ते किं करिष्यन्ति;
19:2 कथं तेभ्यः प्रस्थानस्य अनुमतिं दत्त्वा शीघ्रं प्रेषितवान्।
ते पश्चात्तापं कृत्वा तान् अनुसृत्य गच्छन्ति स्म।
19:3 यदा ते अद्यापि शोकं कुर्वन्ति स्म, चितासु शोचन्ति स्म
मृतानां, ते अन्यं मूर्खं यन्त्रं योजयित्वा, तान् अनुसृत्य यथा
पलायितानां, येषां गन्तुम् आग्रहः कृतः आसीत्।
19:4 यतो हि दैवस्य ते योग्याः आसन्, तत् तान् अस्मिन् कृते आकर्षितवान्, तथा च
पूर्वं घटितानि वस्तूनि विस्मरितवन्तः, येन ते
तेषां यातनाभ्यः यः दण्डः अभावः आसीत्, तत् पूर्तयतु।
19:5 तव जनाः अद्भुतमार्गं गच्छन्ति किन्तु ते क
विचित्र मृत्युः ।
।
तेभ्यः दत्तान् विचित्रान् आज्ञान् सेवन् यत् तव
बालकाः क्षतिं विना एव स्थापिताः भवेयुः : १.
१९:७ यथा नाम शिबिरं छायायन् मेघः; यत्र च पुरतः जलं शुष्कं स्थितम्
भूमिः प्रादुर्भूतवती; रक्तसमुद्रात् च निर्बाधः मार्गः; बहिः च
हिंसकधारायाः हरितक्षेत्रम् : १.
19:8 तव हस्तेन रक्षिताः सर्वे जनाः यस्मात् गतवन्तः।
तव आश्चर्यं विचित्रं आश्चर्यं दृष्ट्वा।
19:9 यतः ते अश्वाः इव विस्तृताः, मेषाः इव प्लवन्ति स्म, स्तुवन्ति स्म
त्वं भगवन्, यः तान् मोचितवान्।
19:10 यतः ते अद्यापि तेषां कृते यत् किमपि कृतं तत् मनसि आसीत्
परदेशे प्रवासं कृतवान्, कथं भूमिः मक्षिकां जनयति स्म
पशूनां स्थाने, कथं च नदी मण्डूकसमूहं उत्क्षिप्तवती
मत्स्यानां स्थाने ।
19:11 किन्तु पश्चात् ते पक्षिणां नूतनां पीढीं दृष्टवन्तः, यदा तेन सह नेतव्याः आसन्
तेषां भूखं, ते सुकुमारमांसान् पृष्टवन्तः।
19:12 यतः तेषां सन्तोषाय समुद्रात् बटेराः तेषां समीपम् आगच्छन्ति स्म।
19:13 पापिनां च दण्डाः आगताः न पूर्वलक्षणैः विना
वज्रबलं हि ते स्वानुसारेण न्यायपूर्वकं दुःखं प्राप्नुवन्
दुष्टता, यथा ते कठिनतरं द्वेषपूर्णं च व्यवहारं प्रयुञ्जते स्म
अपरिचितानाम् प्रति।
19:14 यतः सदोमियाः तान् न प्राप्नुवन्, येषां विषये ते यदा न जानन्ति स्म
आगताः, किन्तु एते मित्राणि बन्धने आनयन्ति स्म, यत् सुयोग्यम् आसीत्
ते।
19:15 न केवलम्, किन्तु कदाचित् तेषां किञ्चित् आदरः भविष्यति।
यतः ते अपरिचितान् न मैत्रीपूर्णान् प्रयुञ्जते स्म:
19:16 किन्तु एते येभ्यः सह गृहीताः आसन्, तेषां दुःखं दुःखं दत्तवन्तः
भोज्यभोजनं कृत्वा पूर्वमेव तेषां सह समाननियमानां भागिनः कृताः आसन्।
19:17 अतः अन्धेन अपि एते प्रहताः यथा ये
द्वाराणि धर्मात्मा: यदा, घोरेण परिवृतः
महत् तमः, प्रत्येकं स्वद्वारस्य मार्गं अन्विषत्।
19:18 तत्त्वानि हि एकप्रकारस्य सामञ्जस्येन स्वयमेव परिवर्तितानि आसन्, यथा
यथा स्तोत्रे स्वराः धुनस्य नाम परिवर्तयन्ति, तथापि सर्वदा भवन्ति
ध्वनयः; यत् सन्ति येषां वस्तुनां दर्शनेन सम्यक् प्रतीयते
कृतम् ।
19:19 यतः पार्थिववस्तूनि जलरूपेण परिणतानि, पूर्ववर्तीनि वस्तूनि च
जले तरति स्म, इदानीं भूमौ गतः।
१९:२० अग्नेः जले शक्तिः आसीत्, स्वस्य गुणं विस्मृत्य: च
जलं स्वस्य शमनस्वभावं विस्मृतवान्।
19:21 अपरपक्षे ज्वालाभिः न क्षीणमांसम् अपव्ययितम्
जीवाः यद्यपि तत्र गच्छन्ति स्म; न च ते हिमवत् द्रवन्ति स्म
स्वर्गमांसस्य प्रकारं यत् द्रवणयोग्यं प्रकृतेः आसीत्।
19:22 यतः सर्वेषु विषयेषु हे भगवन् त्वं स्वजनस्य महतीं कृतवान्
तान् न लघुतया अवलोकयसि, किन्तु तेषां साहाय्यं कृतवान्
प्रत्येकं समये स्थाने च।