सोलोमनस्य प्रज्ञा
१८:१ तथापि तव सन्तानाम् अतीव महत् प्रकाशः आसीत्, यस्य वाणी ते
श्रुत्वा, तेषां आकारं न दृष्ट्वा, यतः ते अपि दुःखं न प्राप्नुवन्
तानि एव वस्तूनि, ते तान् सुखिनः गणयन्ति स्म।
18:2 तदर्थं ते तान् इदानीं न क्षतिं कृतवन्तः, येषां विषये तेषां अन्यायः अभवत्
पूर्वं ते तान् धन्यवादं दत्तवन्तः, तेषां कृते क्षमायाचनां च कृतवन्तः
शत्रवः अभवन् ।
18:3 यस्य स्थाने त्वं तेभ्यः अग्निस्तम्भं ज्वलन्तं दत्तवान्, उभयम् अपि क
अज्ञातयात्रायाः मार्गदर्शकः, तेषां मनोरञ्जनाय च अहानिकारकः सूर्यः
सम्मानपूर्वक।
18:4 ते हि प्रकाशविहीनाः, अन्धकारे च निरुद्धाः योग्याः आसन्।
यः तव पुत्रान् निरुद्धं कृतवान्, येन व्यवस्थायाः अविनाशी प्रकाशः
जगति दातव्यः आसीत्।
18:5 यदा ते सन्तानाम् शिशुनां वधं कर्तुं निश्चितवन्तः, तदा एकः बालकः
तान् भर्त्सयितुं बहिः क्षिप्तः, तारितः च सन् त्वं तान् अपहृतवान्
तेषां सन्तानसमूहः, तान् सर्वान् पराक्रमेण नाशितवान्
जलम्u200c।
१८:६ तस्याः रात्रौ अस्माकं पितरः पूर्वं प्रमाणिताः आसन्, तत् निश्चयेन ज्ञात्वा
केषु शपथेषु तेषां विश्वासः कृतः, पश्चात् ते भवितुं शक्नुवन्ति
शुभप्रसन्नता।
18:7 अतः तव प्रजानां मध्ये धर्मिणां मोक्षः अपि च स्वीकृतः
शत्रुणां विनाशः ।
१८:८ यतो हि त्वया अस्माकं प्रतिद्वन्द्वीनां दण्डः कृतः, तेनैव त्वं दण्डितवान्
यम् त्वया आहूताः अस्मत् महिमानं कुरु।
18:9 यतः सज्जनाः सत्पुरुषाः गुप्तरूपेण यज्ञं कुर्वन्ति स्म, सह च
एकेन सहमतिः पवित्रं नियमं कृतवान् यत् सन्तः भागिनः इव भवेयुः
समानं शुभाशुभं, पितरः इदानीं स्तुतिगीतानि गायन्ति।
18:10 परे तु शत्रुणां दुर्गता आक्रोशः अभवत्।
तथा बालकानां कृते शोचनीयः कोलाहलः विदेशेषु नीतः ये आसन्
विलापं कृतवान्।
१८:११ स्वामिः भृत्यः च एकेन प्रकारेण दण्डितः; यथा च यथा
राजा, तथा सामान्यजनः दुःखं प्राप्नोत्।
18:12 अतः तेषां सर्वेषां मिलित्वा एकविधमृत्युः असंख्यमृताः आसन्;
न च जीविताः तान् दफनार्थं पर्याप्ताः आसन्, यतः एकस्मिन् क्षणे एव...
तेषां आर्यतमः सन्तानः नष्टः अभवत्।
18:13 यतो हि ते किमपि न विश्वसन्ति स्म कारणात्
मोहकाः; प्रथमजातस्य विनाशे ते अङ्गीकृतवन्तः
एतत् प्रजाः ईश्वरस्य पुत्राः भवितुम्।
18:14 यदा सर्वं शान्तं मौने आसीत्, सा रात्रौ च...
तस्याः द्रुतगतिमध्ये, २.
18:15 तव राजसिंहासनात् स्वर्गात् तव सर्वशक्तिमान् वचनं उत्प्लुत्य यथा
उग्रः युद्धपुरुषः विनाशभूमिमध्ये।
18:16 तव अविचित्रं आज्ञां तीक्ष्णखड्गवत् स्थितं च आनयत्
अप सर्वाणि वस्तूनि मृत्युना पूरितवान्; स्वर्गं च स्पृशति स्म, किन्तु तत् स्थितम्
पृथिव्यां ।
१८:१७ ततः सहसा घोरस्वप्नदर्शनानि तान् वेदनाम्, आतङ्कान् च व्यापादयन्ति स्म
अप्रत्याशितरूपेण तेषां उपरि आगतः।
18:18 एकः च अत्र क्षिप्तः, अन्यः च तत्र अर्धमृतः, कारणं दर्शितवान्
तस्य मृत्युः ।
18:19 ये स्वप्नाः तेषां व्याकुलतां जनयन्ति स्म, ते एतत् पूर्वं ज्ञापयन्ति स्म, मा भूत्
विनश्यन्ति, न च जानन्ति यत् ते किमर्थं पीडिताः आसन्।
18:20 आम्, मृत्युस्वादः धार्मिकान् अपि स्पृशति स्म, तत्र क
प्रान्तरे जनसमूहस्य विनाशः, किन्तु क्रोधः सहते
न दीर्घः ।
18:21 यतः तदा निर्दोषः त्वरया तान् रक्षितुं उत्तिष्ठति स्म।
तथा स्वस्य सम्यक् सेवकार्यस्य कवचम् आनयन्, प्रार्थना अपि, तथा च
धूपस्य प्रायश्चित्तः, क्रोधस्य विरुद्धं आत्मानं स्थापयित्वा, एवं आनीतः
तव दासः इति वदन् विपत्तिं अन्तम्।
18:22 अतः सः नाशकं जित्वा न शरीरबलेन न बलेन
बाहुः, किन्तु वचनेन वशीकृतं तं यत् दण्डयति स्म, शपथान् आरोपयन् च
पितृभिः सह कृताः सन्धयः।
18:23 यदा हि मृताः परस्परं राशौ पतिताः आसन्।
मध्ये स्थित्वा सः क्रोधं स्थापयित्वा जीवितानां मार्गं विभज्य।
18:24 दीर्घवस्त्रे हि सर्वं जगत् चतुर्पङ्क्तौ च
शिलाः पितृणां महिमा उत्कीर्णः आसीत्, तव महामहिमः च उपरि
तस्य शिरस्य दैदेम् ।
18:25 एतेषां विनाशकः स्थानं दत्त्वा भयभीतः अभवत् यतः तत् अभवत्
पर्याप्तं यत् ते केवलं क्रोधस्य स्वादनं कृतवन्तः।