सोलोमनस्य प्रज्ञा
17:1 तव न्यायाः महतीः, न च व्यञ्जयितुं शक्यन्ते, अतः
अपोषिताः प्राणाः भ्रष्टाः अभवन्।
17:2 यदा अधर्मिणः पवित्रराष्ट्रं पीडयितुं चिन्तयन्ति स्म; ते भूत्वा
गृहेषु निरुद्धाः, अन्धकारबन्दिनः, बद्धाः च
दीर्घरात्रेः बन्धाः, शाश्वतात् निर्वासिताः [तत्र] शयिताः
providence इति ।
17:3 यदा हि ते गुप्तपापेषु निगूढं शयनं कुर्वन्ति स्म, तदा ते आसन्
विकीर्णं विस्मृतिपार्दनं घोरं विस्मितः सन् ।
[विचित्र] प्रकटितैः च व्याकुलः।
17:4 यतः तेषां धारकः कोणः अपि तान् भयात् न रक्षितुं शक्नोति, किन्तु...
तेषां परितः पतन्तः शब्दाः [जलवत्], दुःखददर्शनानि च
तेभ्यः गुरुमुखैः आविर्भूतः।
17:5 अग्नेः शक्तिः तान् प्रकाशं दातुं न शक्नोति स्म, न च उज्ज्वलः शक्नोति स्म
ताराणां ज्वालाः तां घोरं रात्रौ लघुकरणाय सहन्ते।
17:6 केवलं तेषां समक्षं प्रज्वलितः अग्निः अतीव घोरः आविर्भूतः।
यतः ते बहु भीताः सन्तः यत् किमपि दृष्टवन्तः तत् मन्यन्ते स्म
न दृष्टं दर्शनात् दुष्टतरम्।
17:7 कलामायामाया इव ते निक्षिप्ताः, तेषां च
प्रज्ञायां प्रशंसन् अपमानेन भर्त्सितः।
17:8 ते हि रोगीभ्यः आतङ्कान् क्लेशान् च दूरीकर्तुं प्रतिज्ञातवन्तः
आत्मा, स्वयं भयरोगिणः आसन्, हसितुं योग्याः।
17:9 यद्यपि तेषां भयं न भयम्; तथापि पशूभिः सह भीतः भवति
यद् गतः, नागानां च श्वसनम्,
17:10 ते भयात् मृताः, ते वायुम् अपश्यन् इति अङ्गीकृतवन्तः, यः न शक्नोति
पक्षः परिहृतः भवतु।
17:11 दुष्टता हि स्वसाक्षिणा निन्दिता अतीव भयङ्करता च
अन्तःकरणेन निपीडितः सन् दुःखदं सर्वदा पूर्वानुमानं करोति।
१७ - १२ - भयम् हि न अन्यत् किञ्चिदन्यत् किञ्चिदन्यत् यत् कारणं तस्य सहायकस्य द्रोहः
अर्पयति।
17:13 अन्तः अपेक्षिता च न्यूना भूत्वा अज्ञानं अधिकं गणयति
यत् कारणं यातनाम् आनयति तस्मात् अपेक्षया।
17:14 किन्तु ते तस्याः रात्रौ समाना निद्रां कुर्वन्ति, या खलु आसीत्
असह्यः, यः च तेषां उपरि अनिवार्यस्य तलात् बहिः आगतः
नरकः,
17:15 राक्षसाभिमुखैः अंशतः व्याकुलाः, अंशतः मूर्च्छिताः च आसन्, तेषां
हृदयं विफलं कृत्वा, यतः आकस्मिकं भयम् आगतं, न च अन्विष्यमाणम्
ते।
17:16 अतः यः कश्चित् तत्र पतितः सः कारागारे निरुद्धः सन्निहितः आसीत्
लोहशलाका विना, २.
17:17 सः कृषकः वा गोपालकः वा क्षेत्रे श्रमिकः वा।
सः आक्रान्तः, तां आवश्यकतां च सहितवान्, यत् न भवितुम् अर्हति स्म
परिहृताः: यतः ते सर्वे एकेन अन्धकारशृङ्खलाया: बद्धाः आसन्।
१७ - १८ - वातस्य वातस्य वा, पक्षिणां मध्ये सुरीलः शब्दः वा
प्रसारितशाखाः, प्रचण्डधावनस्य वा प्रियपतनं वा,
17:19 अथ वा घोरः पाषाणानां निक्षिप्तशब्दः, धावनं वा यत् न भवितुम् अर्हति
लङ्घितपशूनां दृष्टः, अत्यन्तं क्रूरवन्यजन्तुनां वा गर्जनं वा।
खोखलापर्वतेभ्यः पुनः उच्छ्रितप्रतिध्वनिः वा; एतानि वस्तूनि तान् कृतवन्तः
भयात् मूर्च्छितः भवितुं ।
17:20 यतः सर्वं जगत् स्पष्टप्रकाशेन प्रकाशते स्म, कश्चित् अपि बाधितः नासीत्
तेषां श्रमः : १.
17:21 तेषां उपरि केवलं तस्य अन्धकारस्य प्रतिमा गुरुरात्रिः प्रसारिता आसीत्
ये पश्चात् तान् गृह्णीयुः, किन्तु ते स्वस्य कृते एव आसन्
अन्धकारात् अधिकं दुःखदम्।