सोलोमनस्य प्रज्ञा
16:1 अतः सदृशैः ते योग्यतया दण्डिताः, जनसमूहेन च
पीडितानां पशूनां ।
16:2 तस्य स्थाने स्वजनेन सह अनुग्रहं कृत्वा दण्डः।
त्वया तेषां कृते विचित्ररसमांसम्, बटेरान् अपि क्षोभयितुं सज्जीकृतम्
तेषां भूखः : १.
16:3 यावत् ते अन्नमिच्छन्तः कुरूपदृष्टेः कृते
तेषु प्रेषिताः पशवः तत् अपि द्वेष्टि, यत् तेषां इच्छा आवश्यकम्;
एते तु अल्पकालं यावत् दरिद्रतां दुःखिताः भवेयुः
विचित्ररसस्य ।
16:4 तेषां अत्याचारिणः उपरि आगन्तुम् अपेक्षितम् आसीत्
दरिद्रता, यत् ते परिहर्तुं न शक्तवन्तः, एतेषां तु केवलं भवितुमर्हति
तेषां शत्रवः कथं पीडिताः इति दर्शितवान्।
16:5 यदा हि पशूनां घोरः उग्रता एतेषां उपरि आगता, ते च
कुटिलनागदंशैः नष्टः, तव क्रोधः न सहते स्म
नित्यम्u200c:
16:6 किन्तु ते अल्पकालं यावत् व्याकुलाः अभवन्, येन ते भवितुं शक्नुवन्ति
मोक्षस्य चिह्नं कृत्वा तान् स्मरणार्थं उपदिष्टाः
तव नियमस्य आज्ञा।
16:7 यतः यः स्वं तत् प्रति मुखं कृतवान् सः तया वस्तुनः उद्धारं न प्राप्नोत्
दृष्टवान् त्वया तु त्राता सर्वेषां त्राता।
16:8 अस्मिन् च त्वया शत्रून् स्वीकारः कृतः यत् त्वमेव
सर्वेभ्यः दुष्टेभ्यः मोचयतु:
16:9 तेषां कृते टिड्डीणां मक्षिकाणां च दंशाः हताः, न च आसन्
तेषां जीवनस्य किमपि उपायं प्राप्नुवन्, यतः ते दण्डनीयाः आसन्
एतादृशः।
16:10 किन्तु तव पुत्राः विषदन्ताः न अतिक्रान्ताः, यतः तव
दया तेषां नित्यं आसीत्, तान् च चिकित्सां करोति स्म।
16:11 तव वचनं स्मर्तुं ते विदारिताः आसन्। तथा आसन्
शीघ्रं तारिताः, यत् गभीरे विस्मृतौ न पतन्तः ते भवेयुः
नित्यं तव सद्भावं मनसि।
16:12 न हि ओषधिः, न च मृदुः प्लास्टरः तान् पुनः स्थापयति स्म
आरोग्यम्, किन्तु तव वचनं प्रभो, यत् सर्व्वं चिकित्सां करोति।
16:13 तव हि जीवनमरणशक्तिः अस्ति, त्वं तस्य द्वारेषु गच्छसि
नरकं, पुनः उपरि आनयति च।
16:14 मनुष्यः खलु स्वस्य दुर्भावेन हन्ति, आत्मा च गतः
अग्रे, न प्रत्यागच्छति; न च उत्थापितः आत्मा पुनः आगच्छति।
16:15 किन्तु तव हस्तात् पलायितुं न शक्यते।
16:16 अभक्ताः हि त्वां ज्ञातुं नकारयन्तः बलेन ताडिताः
तव बाहुस्य विचित्रवृष्ट्या अश्मवृष्ट्या च ते आसन्
पीडिताः, यत् ते परिहर्तुं न शक्नुवन्ति, अग्निना च ते आसन्
उपभोक्तः ।
16:17 यत् हि अत्यन्तं आश्चर्यं यत् अग्निः अधिकं बलं आसीत्
जलं, यत् सर्वं शमयति, यतः जगत् युद्धं करोति
धर्मात्मा।
16:18 कदाचित् हि ज्वाला शमिता यत् सा न दहति
अभक्तानाम् विरुद्धं प्रेषिताः पशवः; किन्तु स्वयमेव द्रष्टुं शक्नुवन्ति तथा च
ते परमेश् वरस् य न्यायेन सह पीडिताः आसन् इति ज्ञापयन्तु।
16:19 अन्यसमये च जलस्य मध्ये अपि उपरि दहति
अग्निशक्तिः, यथा अन्यायस्य भूमिफलं नाशयति।
16:20 यस्य स्थाने त्वं स्वजनं स्वर्गदूतभोजनं दत्तवान्,...
प्रेषितवान् स्वर्गात् रोटिकां विना श्रमं सज्जीकृतं, समर्थम्
प्रत्येकस्य मनुष्यस्य आनन्दं सन्तुष्टं, प्रत्येकं रसं च अनुमोदयन्।
16:21 तव पोषणेन तव पुत्रेभ्यः सेवया च माधुर्यं कथितम्
भक्षकस्य भूखं प्रति, प्रत्येकस्य पुरुषस्य रुचिनुसारं आत्मनः संयमम् अकरोत्।
16:22 किन्तु हिमः हिमः च अग्निम् सहन्ते स्म, न च द्रवन्ति स्म, यथा ते ज्ञातुं शक्नुवन्ति
सः अग्निः अश्मप्रज्वलितः, वर्षायां च स्फुरति स्म, सः नाशं कृतवान्
शत्रुणाम् फलम् ।
16:23 किन्तु एषः पुनः स्वबलम् अपि विस्मृतवान् यत् धर्मात्मा
पोषितं भवेत्।
16:24 यः प्राणिः त्वां सेवते यः निर्माता अस्ति सः तस्य वर्धयति
अधर्मिणां विरुद्धं बलं तेषां दण्डाय, तस्य च शमनं करोति
त्वयि विश्वासं कृत्वा तादृशानां हिताय बलम्।
16:25 अतः तदा अपि सर्वविधरूपेण परिवर्त्य आज्ञाकारी आसीत्
तव अनुग्रहाय यत् सर्वं पोषयति, यथाकामम्
येषां आवश्यकता आसीत्।
16:26 यत् तव सन्तानाः भगवन्, येषां त्वं प्रियं, ते ज्ञास्यन्ति यत्, न अस्ति
फलवृद्धिः मनुष्यस्य पोषणं करोति, किन्तु तव वचनम् एव।
ये त्वयि विश्वासं कुर्वन्ति तेषां रक्षणं करोति।
16:27 यद् हि अग्निना नष्टं किञ्चित् उष्णं कृत्वा
सूर्यकिरणः, शीघ्रमेव द्रवितः अभवत् : १.
16:28 यथा ज्ञायते यत् सूर्यं त्वां दातुं वयं निवारयेम
धन्यवादः, दिवसवसन्तसमये च त्वां प्रार्थयतु।
16:29 कृतघ्नानाम् आशा हि शिशिरस्य कूपवत् द्रवति
हिमवत्, अलाभजलवत् पलाययिष्यति।