सोलोमनस्य प्रज्ञा
15:1 त्वं तु देव कृपालुः सत्यः च दीर्घधैर्यवान् दयालुः च असि
सर्वाणि वस्तूनि क्रमयित्वा, २.
15:2 यदि वयं पापं कुर्मः तर्हि तव सामर्थ्यं ज्ञात्वा वयं तव स्मः, किन्तु वयं पापं न करिष्यामः।
वयं तव गण्यन्ते इति ज्ञात्वा।
15:3 त्वां ज्ञातुं सम्यक् धर्मः, आम्, तव सामर्थ्यं ज्ञातुं
अमरत्वस्य मूलम् ।
१५:४ न हि मनुष्याणां दुष्टा आविष्कारः अस्मान् वञ्चितवान्, न च अन्
गोताखोरवर्णैः दर्शितप्रतिमा, चित्रकारस्य निष्फलश्रमः;
15:5 यस्य दर्शनं मूर्खान् कामं कर्तुं प्रलोभयति, तथा च ते इच्छन्ति
मृतबिम्बरूपं यस्य प्राणः नास्ति।
15:6 ये तान् निर्मान्ति, ये तान् इच्छन्ति, ये च तान् भजन्ति
ते, दुष्टवस्तूनाम् प्रेमिणः, तादृशवस्तूनि प्राप्तुं योग्याः च सन्ति
विश्वासः उपरि ।
15:7 यतः कुम्भकारः मृदुभूमिं क्षिपन् प्रत्येकं पात्रं बहुभिः सृजति
अस्माकं सेवायाः कृते परिश्रमं करोति, आम्, एकस्मात् मृत्तिकेन सः पात्रद्वयं निर्माति
ये स्वच्छप्रयोगसेवन्ते, तथैव सर्वे च तादृशाः ये सेवन्ते
विपरीतम्- किं तु उभयप्रकारस्य किं प्रयोजनं, कुम्भकारः एव सः
न्यायाधीश।
15:8 स च स्वश्रमं व्यभिचारं कृत्वा तस्यैव मृत्तिकायाः व्यर्थं देवं करोति।
अपि यः किञ्चित् पूर्वं स्वयं पृथिव्याः निर्मितः आसीत्, अन्तः च क
किञ्चित् कालानन्तरं पुनः आगच्छति, बहिः यदा तस्य जीवनं यत् आसीत्
ऋणं दत्तं तस्य आग्रहः भविष्यति।
15:9 यद्यपि तस्य चिन्ता अस्ति, न तस्य बहु श्रमः भविष्यति, न च
यत् तस्य आयुः अल्पः अस्ति, किन्तु सुवर्णकारानाम् उत्कृष्टतां प्राप्तुं प्रयतते तथा च
रजतकाराः, पीतले श्रमिकाः इव कर्तुं प्रयतते, तथा च
नकलीवस्तूनि निर्मातुं तस्य महिमा मन्यते।
15:10 तस्य हृदयं भस्म, तस्य आशा पृथिव्याः अपेक्षया नीचः, तस्य जीवनस्य च
मृत्तिकायाः अपेक्षया न्यूनं मूल्यम् : १.
15:11 यतो हि सः स्वनिर्मातारं न जानाति स्म, यस्मिं च प्रेरितवान्
सक्रिय आत्मा, जीवन्तं च निःश्वसति स्म।
15:12 किन्तु ते अस्माकं जीवनं लीलारूपेण, अत्र अस्माकं समयं च विपण्यं गणयन्ति स्म
gain: यतः, वदन्ति, वयं सर्वं मार्गं प्राप्नुमः, यद्यपि दुष्टेन
साधनानि।
15:13 अयं हि पार्थिवः पदार्थः भंगुरपात्राणि उत्कीर्णानि च करोति
प्रतिमाः, सर्वेभ्यः अपि अधिकं अपराधं कर्तुं स्वं जानाति।
15:14 ये च तव प्रजानां शत्रवः सर्वे तान् वशीकृत्य धारयन्ति
मूर्खतमाः, अत्यन्तं शिशुभ्यः अपि दुःखिताः भवन्ति।
15:15 यतः ते सर्वान् विजातीयमूर्तयः देवाः इति गणयन्ति स्म, ये अपि न
नेत्रप्रयोगः भवतु, न च नासिकाः निःश्वासं कर्तुं, न च श्रोतुं,
न च हस्ताङ्गुलीः सम्भालितुं; यथा च पादौ मन्दं कुर्वन्ति
गच्छ।
15:16 मनुष्यः तान् निर्मितवान्, यः स्वस्य आत्मानं ऋणं गृहीतवान् सः तान् निर्मितवान्।
किन्तु कोऽपि मनुष्यः स्वसदृशं देवं कर्तुं न शक्नोति।
15:17 यतः सः मर्त्यः सन् दुष्टहस्तैः मृतं कार्यं करोति, यतः सः
यस्मात् पूजयति तस्मात् स्वयम् श्रेष्ठः, यदा सः जीवति स्म
एकवारं, परन्तु ते कदापि न।
15:18 आम्, ते तान् पशून् अपि भजन्ति स्म, ये अत्यन्तं द्वेषिणः सन्ति
एकत्र तुलने केचन अन्येभ्यः दुष्टाः भवन्ति।
15 -19 न च ते सुन्दराः तावत् इष्टाः विषये
पशवः, किन्तु ते ईश्वरस्य स्तुतिं तस्य आशीर्वादं च विना गतवन्तः।