सोलोमनस्य प्रज्ञा
१४:१ पुनः कश्चित् नौकायानं कर्तुं सज्जः भूत्वा गन्तुं प्रवृत्तः
प्रचण्डतरङ्गाः, पात्रात् अधिकं सड़्गं काष्ठखण्डं आह्वयति
यत् तं वहति।
14:2 लाभकामना हि तत् कल्पितवती, श्रमिकः स्वेन तत् निर्मितवान्
कौशलं।
14:3 किन्तु तव प्रबन्धः, हे पिता, तत् शासयति, यतः त्वया प्रवेशमार्गः कृतः
समुद्रः, तरङ्गेषु च सुरक्षितः मार्गः;
14:4 त्वं सर्वेभ्यः संकटेभ्यः तारयितुं शक्नोषि इति दर्शयन्, आम्, यद्यपि कश्चन मनुष्यः गतः
कला विना समुद्रः ।
१४:५ तथापि त्वं न इच्छसि यत् तव प्रज्ञायाः कार्याणि भवेयुः
निष्क्रियः, अतः मनुष्याः स्वप्राणान् लघुकाष्ठखण्डे समर्पयन्ति,
दुर्बलपात्रेण च रूक्षसमुद्रं गत्वा त्राता भवन्ति।
14:6 पुरा काले हि यदा अभिमानिनः दिग्गजाः विनश्यन्ति स्म तदा आशायाः
तव हस्तेन शासितः संसारः दुर्बलपात्रेण पलायितः सर्वेभ्यः त्यक्तः
युगं जननस्य बीजम्।
14:7 धन्यः हि काष्ठः येन धर्मः आगच्छति।
14:8 यत् तु हस्तेन निर्मितं तत् शापितम्, यथा स निर्मितः
it: सः, यतः सः तत् कृतवान्; तच्च, यतः, दूषितत्वात्, आसीत्
देव इति उच्यते।
14:9 यतः अभक्तः तस्य अभक्तः च ईश्वरस्य समक्षं द्वेष्यौ स्तः।
14:10 यतो हि यत् निर्मितं तत् निर्मितेन सह दण्डं प्राप्स्यति।
14:11 अतः अन्यजातीयमूर्तिषु अपि क
visitation: यतः ईश्वरस्य प्रकृतौ ते एकः भवन्ति
घृणितम्, मनुष्याणां प्राणानां कृते ठोकरं, जालं च
अविज्ञस्य पादौ ।
14:12 मूर्तिकल्पना हि आध्यात्मिकव्यभिचारस्य आरम्भः आसीत्।
तेषां च आविष्कारः जीवनस्य भ्रष्टाचारः।
14:13 यतः ते अपि आरम्भादेव न आसन्, न च तेषां कृते भविष्यन्ति
नित्यम्u200c।
14:14 यतः मनुष्याणां व्यर्थमहिम्ना ते जगति प्रविष्टाः अतः
किं ते शीघ्रमेव समाप्तिं प्राप्नुयुः।
14:15 अकाले शोकेन पीडितः पिता यदा क...
तस्य बालस्य प्रतिबिम्बं शीघ्रमेव हृतं, इदानीं तं देवत्वेन सम्मानितवान्, यत् आसीत्
ततः मृतः, तस्य अधीनस्थेभ्यः अनुष्ठानं प्रदत्तवान्
यज्ञश्च ।
14:16 एवं कालक्रमेण एकः अभक्तः प्रथा बलवती वर्धिता यथा क
नियमः, उत्कीर्णाः प्रतिमाः च राजानां आज्ञाभिः पूजिताः आसन्।
14:17 यस्य जनाः दूरं निवसन्ति स्म, तेषां सम्मुखे सम्मानं कर्तुं न शक्तवन्तः, ते
दूरतः मुखस्य नकलीम् आदाय, स्पष्टं प्रतिबिम्बं च कृतवान्
राज्ञः यस्य ते सम्मानयन्ति स्म, अन्तपर्यन्तं यत् एतेन तेषां अग्रे गमनम्
ते तं अनुपस्थितं चाटुकारयन्ति स्म, सः उपस्थितः इव।
१४:१८ अपि च शिल्पकारस्य एकैकः परिश्रमः अग्रे स्थापयितुं साहाय्यं कृतवान्
अधिकाधिकं अन्धविश्वासं प्रति अज्ञानी।
14:19 सः हि कदाचित् अधिकारिणं प्रीणयितुम् इच्छन् स्वस्य सर्वान् बाध्यं कृतवान्
उत्तमफैशनस्य सादृश्यं कर्तुं कौशलम्।
14:20 तथा च कार्यानुग्रहेण प्रलोभितः जनसमूहः तं इदानीं गृहीतवान्
एकः देवः, यः किञ्चित् पूर्वं किन्तु सम्मानितः आसीत्।
14:21 अयं च जगतः वञ्चनस्य अवसरः आसीत्, मनुष्याणां कृते अपि सेवां कुर्वन्तः
आपदा वा अत्याचारः, did ascribe to stones and stocks the
असंप्रेषणीय नाम।
14:22 अपि च तेषां कृते एतत् पर्याप्तं नासीत् यत् ते ज्ञाने भ्रष्टाः अभवन्
ईश्वरस्य; यत्र तु अविद्यामहायुद्धे जीवन्ति स्म, ते एवम्
महान् व्याधिः तान् शान्तिम् आह्वयन्ति स्म।
१४:२३ हि यदा ते यज्ञेषु स्वसन्ततिं हन्ति स्म, गुप्तं वा प्रयुञ्जते स्म
अनुष्ठानानि, विचित्रसंस्कारस्य वा आनन्दं कृतवन्तः;
14:24 ते न जीवनं न विवाहान् अशुद्धान् कृतवन्तः, किन्तु उभयम् अपि
एकः अन्यं द्रोहेण हत्वा व्यभिचारेण वा शोचति स्म।
१४:२५ यथा सर्वेषु मनुष्येषु अपवादरहितं रक्तं वधं च राज्यं जातम् ।
चोरी च छद्मं च भ्रष्टाचारः अविश्वासः कोलाहलः मिथ्यासाक्ष्यः
१४:२६ सत्पुरुषाणां व्याकुलीकरणं, सद्वृत्तानां विस्मरणं, प्राणानां दूषणम् ।
प्रकारान्तरं विवाहविकारं व्यभिचारं निर्लज्जं च
अशुद्धता ।
१४ - २७ - अनामिकामूर्तीनां हि पूजा आरम्भः इति
कारणं, अन्तं च सर्वाशुभानां।
14:28 यतः ते उन्मत्ताः भवन्ति यदा ते प्रसन्नाः भवन्ति, अथवा अनृतं भविष्यद्वाणी कुर्वन्ति, जीवन्ति वा
अन्यायेन, अन्यथा लघुतया स्वयमेव शपथं कुर्वन्ति।
14:29 यतः तेषां विश्वासः मूर्तिषु भवति, येषां जीवनं नास्ति; यद्यपि ते
मिथ्याशपथं कुर्वन्ति तथापि ते न आहताः दृश्यन्ते।
14:30 तथापि उभयकारणात् न्याय्यं दण्डं प्राप्नुयुः उभयम् यतः ते
मूर्तिं प्रति ध्यानं दत्त्वा अन्यायपूर्वकं शपथं च कृत्वा ईश्वरं सम्यक् न चिन्तितवान्
वञ्चने पवित्रतां अवहेलयन्।
14:31 न हि येषां शपथं कुर्वन्ति तेषां शक्तिः, किन्तु धर्मिणः एव
पापिनां प्रतिशोधः, यः सर्वदा अभक्तानाम् अपराधं दण्डयति।