सोलोमनस्य प्रज्ञा
13:1 ननु सर्वे मनुष्याः स्वभावतः व्यर्थाः, ये ईश्वरस्य अज्ञानिनः, शक्नुवन्ति च
न दृष्टेभ्यः सद्भ्यः तं ज्ञातव्यः, न च
कार्याणि विचार्य ते कार्यस्वामीं स्वीकृतवन्तः वा;
13:2 किन्तु अग्निः वा वायुः वा द्रुतवायुः वा वृत्तं वा मन्तव्यम्
नक्षत्राणि वा हिंसकं जलं वा स्वर्गज्योतिषां वा देवताः
ये जगत् शासन्ति।
13:3 यस्य सौन्दर्येन यदि ते हृष्टाः सन्तः तान् देवतां गृह्णन्ति स्म; अस्तु
ज्ञातव्यं यत् तेषां प्रभुः कियत् श्रेष्ठः अस्ति: सौन्दर्यस्य प्रथमस्य लेखकस्य कृते
तान् सृष्टवान्।
13:4 किन्तु यदि ते स्वशक्त्या गुणेन च विस्मिताः अभवन् तर्हि ते
तेषां कृते अवगच्छतु, सः कियत् पराक्रमी अस्ति यः तान् कृतवान्।
13:5 प्राणिनां हि माहात्म्येन सौन्दर्येन च अनुपाततः
तेषां निर्माता दृश्यते।
13:6 किन्तु तदर्थं तेषां दोषः न्यूनः भवति यतः ते सम्भवतः साहसं कुर्वन्ति
त्रुटिं कुर्वन्ति, ईश्वरं अन्वेष्य, तं अन्वेष्टुं च इच्छन्ति।
13:7 तस्य कर्मज्ञाः सन्तः तं प्रयत्नपूर्वकं अन्वेषयन्ति,...
तेषां दृष्टिः विश्वासयतु, यतः दृश्यमानानि वस्तूनि सुन्दराणि सन्ति।
13:8 तथापि न ते क्षमा कर्तव्याः।
13:9 यदि ते एतावत् ज्ञातुं शक्नुवन्ति स्म, यत् ते जगत् लक्ष्यं कर्तुं शक्नुवन्ति स्म;
कथं ते तस्य भगवन्तं शीघ्रं न ज्ञातवन्तः?
13:10 किन्तु ते कृपणाः, मृतेषु च तेषां आशा अस्ति, ये तान् आह्वयन्ति
देवाः, ये मनुष्यहस्तकर्माणि, सुवर्णरजतं, कलां दर्शयितुं
in, and resemblances of animals, अथवा शिला निष्फलं, कार्यस्य
प्राचीनः हस्तः ।
13:11 यः काष्ठकारः वृक्षं कटयित्वा काष्ठं कटयति सः मिलति
प्रयोजनाय, सर्वा वल्कलं च निपुणतया परितः उद्धृत्य, च
सुन्दरं कृत्वा तस्य पात्रं कृतवान्
मनुष्यस्य जीवनस्य सेवा;
13:12 स्वस्य मांसस्य परिधानार्थं च स्वकार्यस्य कचरान् व्यययित्वा पूरितवान्
स्वयं;
13:13 ये च निष्प्रयोजनं सेवन्ते तेषु कचरान् एव गृहीत्वा क
कुटिलं काष्ठं ग्रन्थिपूर्णं च प्रयत्नपूर्वकं उत्कीर्णं कृतवान्।
यदा तस्य अन्यत् किमपि कार्यं नासीत्, तस्य कौशलेन च तत् निर्मितवान्
अवगत्य मनुष्यप्रतिमारूपेण निर्मितवान्;
13:14 अथवा केनचित् नीचपशुवत् कृत्वा सिन्दुकेन सह च
रक्तवर्णं कृत्वा तस्मिन् प्रत्येकं बिन्दुं आच्छादयन् रङ्गं कुर्वन्तु;
13:15 तस्य कृते सुलभं कक्षं कृत्वा भित्तिस्थाने स्थापयित्वा...
लोहेन द्रुतं कृतवान् : १.
13:16 यतः सः तत् न पतति इति ज्ञात्वा तस्य व्यवस्थां कृतवान्
स्वस्य साहाय्यं कर्तुं असमर्थः; यतः सा प्रतिबिम्बः अस्ति, साहाय्यस्य आवश्यकता अस्ति।
13:17 ततः सः स्वसम्पत्त्याः, स्वपत्न्याः, बालकानां च कृते प्रार्थनां करोति, अस्ति च
यस्य जीवनं नास्ति तस्य वक्तुं न लज्जते।
13:18 आरोग्यार्थं सः दुर्बलं आह्वयति, यतः जीवनं तत् प्रार्थयति
यत् मृतम् अस्ति; यतो हि साहाय्यं विनयेन याचते यस्य अल्पसाधनं भवति
साहाय्यम्, सुयात्रायै च यत् पादं स्थापयितुं न शक्नोति तत् याचते
अग्रतः:
13:19 लाभाय च लब्धुं च हस्तसफलतायै च याचते
तस्य कर्तुं क्षमता, तत् किमपि कर्तुं अत्यन्तं असमर्थम्।