सोलोमनस्य प्रज्ञा
12:1 यतः तव अविनाशी आत्मा सर्वेषु विषयेषु अस्ति।
12:2 अतः त्वं तान् अल्पेन अल्पेन अपराधिनां दण्डयसि, तथा च
यत्र तेषां अपराधः कृतः तस्य स्मरणं कृत्वा तान् चेतयतु।
यथा स्वदुष्टतां त्यक्त्वा त्वां प्रभो विश्वासं कुर्वन्ति।
12:3 यतः तव इच्छा आसीत् यत् अस्माकं पितृणां हस्तेन ताभ्यां नाशः करणीयः
वृद्धाः तव पवित्रभूमिनिवासिनः,
12:4 तं त्वं द्वेष्टि यत् सः अत्यन्तं घृणितम् डाकिनीकार्यं दुष्टं च कृतवान्
यज्ञः;
12:5 ये च निर्दयाः बालहन्तारः मनुष्यभक्षकाः च
मांसं, रक्तपर्वाणि च, .
12:6 तेषां पुरोहितैः सह तेषां मूर्तिपूजकदलस्य मध्ये, तथा च
मातापितरौ, यत् स्वहस्तेन हताः प्राणान् साहाय्यहीनाः।
12:7 यत् भूमिं त्वं सर्वेभ्यः अपि अधिकं मन्यसे सा क
ईश्वरस्य सन्तानानां योग्य उपनिवेशः।
12:8 तथापि त्वया मनुष्या इव त्यक्ताः, भृङ्गाः प्रेषिताः च।
तव गणस्य अग्रगामिनः, तान् अल्पेन अल्पेन नाशयितुं।
12:9 न तु त्वं अभक्तानाम् हस्तस्य अधः आनेतुं असमर्थः अभवम्
धर्मिणः युद्धे, क्रूरपशुभिः सह सद्यः नाशयितुं वा
एकेन रूक्षशब्देन सह : १.
12:10 किन्तु तेषु स्वविचारान् अल्पेन अल्पेन च निर्वहन् दत्तवान्
तेषां पश्चात्तापस्थानं, न तु दुष्टाः इति अज्ञानिनः
जननम्, तेषां दुर्भावः तेषु प्रजितः इति, तेषां च
चिन्तनं कदापि परिवर्तितं न स्यात्।
12:11 यतः तत् आदौ शापितबीजम् आसीत्; न च त्वं भयात् अकरोत्
यस्य कस्यचित् पापं कृतवन्तः तेषु क्षमां ददातु।
12:12 कः हि वक्ष्यति यत् त्वया किं कृतम्? को वा तव सहते
न्यायः ? को वा त्वां विनश्यन्ति राष्ट्राणां कृते अभियोगं करिष्यति, कस्य
त्वया कृतम्? प्रतिशोधार्थं वा त्वां प्रति स्थातुं आगमिष्यति
अधर्मिणः पुरुषाः?
12:13 यतः त्वां विना अन्यः कोऽपि ईश्वरः नास्ति यः सर्वेषां चिन्तां करोति यस्य त्वं
तव न्यायः अधर्मः नास्ति इति दर्शयितुं शक्नोति।
12:14 न राजा वा अत्याचारी वा भवतः विरुद्धं मुखं स्थापयितुं शक्नोति
यः कश्चित् त्वया दण्डितः।
12:15 अतः यथा त्वं स्वयं धर्मी असि, तथा त्वं सर्वं क्रमयसि
righteously: तं निन्दितुं तव सामर्थ्येन सह असङ्गतं मन्यमानः
यत् दण्डं न अर्हति स्म।
12:16 तव शक्तिः हि धर्मस्य आरम्भः, यतः त्वं असि
सर्वेषां स्वामी, सर्वेषु अनुग्रहं त्वां करोति।
12:17 यदा मनुष्याः त्वं पूर्णशक्तियुक्तः इति न विश्वसिष्यन्ति तदा त्वं
तव बलं प्रदर्शय, तद्विदां मध्ये त्वं तेषां करोषि
साहसं प्रकटितम्।
12:18 त्वं तु स्वशक्तिं निपुणः सन् न्यायेन न्यायं करोषि, अस्मान् च आज्ञापयसि
महान् अनुग्रहः यतः त्वं यदा इच्छसि तदा शक्तिं प्रयोक्तुं शक्नोषि।
12:19 किन्तु एतादृशैः कार्यैः त्वं स्वजनं शिक्षितवान् यत् न्याय्यः कर्तव्यः
दयालुः भव, तव सन्तानं च सुआशां कृतवान् यत् त्वं
पापानाम् पश्चात्तापं दत्तवान्।
12:20 यदि हि त्वं स्वसन्ततिशत्रून् दण्डितान् च दण्डयसि
मृत्युपर्यन्तं तादृशविचारेण तेभ्यः समयं स्थानं च दत्त्वा येन
तेषां दुर्भावात् मुक्ताः भवेयुः।
12:21 कथं महता सावधानेन स्वपुत्राणां न्यायः कृतः, यत्...
कस्य पितृणां शपथं कृत्वा सद्प्रतिज्ञाः कृताः?
12:22 अतः यत्र त्वं अस्मान् दण्डयसि, अस्माकं शत्रून् ताडयसि क
सहस्रगुणाधिकं, यत्, यदा वयं न्यायं कुर्मः, तदा अस्माभिः कर्तव्यम् इति अभिप्रायेन
सावधानतया तव सद्भावं चिन्तय, यदा वयं स्वयमेव न्यायं प्राप्नुमः तदा वयं
दयां अन्वेष्टव्यः।
12:23 अतः यत्र मनुष्याः विसर्जिताः अधर्मं च जीवन्ति स्म, तत्र त्वं
स्वस्य घृणितैः तान् पीडितवान्।
12:24 ते हि भ्रष्टमार्गेषु बहुदूरं गत्वा तान् धारयन्ति स्म
देवाः, ये शत्रुपशुषु अपि तिरस्कृताः, सन्
वञ्चिताः, अबोधस्य बालकाः इव।
12:25 अतः तेभ्यः यथा अतर्कप्रयोगात् बालकाः इति त्वं
तान् उपहासयितुं न्यायं प्रेषितवान्।
12:26 ये तु तेन संशोधनेन सुधारं न करिष्यन्ति, यस्मिन् सः
तेषां सह dallied, ईश्वरस्य योग्यं न्यायं अनुभविष्यति।
12:27 पश्यन्तु, केषु विषयेषु ते दण्डिते सति क्रुद्धाः आसन्, तत्
इति, येषां ते देवाः मन्यन्ते स्म; [अधुना] तेषु दण्डितः सन्,
तत् दृष्ट्वा तं सत्यं परमेश्वरं स्वीकृतवन्तः, यः पूर्वं
ते ज्ञातुम् अङ्गीकृतवन्तः, अतः तेषां उपरि अत्यन्तं शापः आगतः।