सोलोमनस्य प्रज्ञा
११:१ सा पवित्रभविष्यद्वादिना हस्ते तेषां कार्याणि समृद्धवती।
11:2 ते अनिवासी प्रान्तरं गत्वा स्थलं कृतवन्तः
यत्र मार्गः नासीत् तत्र तंबूः।
11:3 ते शत्रुविरुद्धं स्थित्वा प्रतिद्वन्द्वीनां प्रतिकारं कृतवन्तः।
11:4 यदा ते तृषिताः आसन् तदा ते त्वां आहूय जलं दत्तम्
चकमकशिलातः, तेषां तृष्णा च कठिनात् शमिता
प्रस्तरं।
11:5 केन हि तेषां शत्रवः दण्डिताः, तेनैव ते
तेषां आवश्यकतायाः लाभः अभवत्।
11:6 अशुभरक्तेन व्याकुलस्य नित्यप्रवाहनदीयाः स्थाने।
11:7 तस्य आज्ञायाः स्पष्टं भर्त्सनार्थम् येन शिशवः आसन्
हतस्त्वं तेभ्यः प्रचुरं जलं दत्तवान् येन ते
आशासितम् न : १.
11:8 तेन तृष्णया तदा कथयन् कथं त्वया तेषां प्रतिद्वन्द्विनः दण्डिताः।
11:9 यदा हि ते परीक्षिताः यद्यपि दयायाः दण्डिताः तदा ते कथं इति ज्ञातवन्तः
अभक्ताः क्रोधेन न्यायिताः, अन्यस्मिन् पिपासिताः च पीडिताः
न्याय्यस्य अपेक्षया प्रकारः।
11:10 एतेषां हि त्वं पिता इव उपदेशं प्रयत्नं च अकरोषि, परं तु क
तीव्रं नृप त्वं निन्द्य दण्डं च कृतवान्।
११ - ११ - अनुपस्थिताः वा उपस्थिताः वा समानरूपेण व्याकुलाः ।
11:12 द्विगुणं शोकं हि तेषां स्मरणार्थं निःश्वसनं च आगतं
अतीतानि वस्तूनि।
11:13 यदा हि स्वदण्डैः परं लाभप्रदं श्रुत्वा।
तेषां भगवतः किञ्चित् भावः आसीत्।
11:14 यस्य हि ते बहुकालपूर्वं बहिः क्षिप्तः सन् तिरस्कारेण आदरं कुर्वन्ति स्म
शिशुनां निक्षेपे तं अन्ते, यदा ते किं दृष्टवन्तः
अभवत् इति ते प्रशंसन्ति स्म।
11:15 किन्तु तेषां दुष्टस्य मूर्खस्य युक्तीनां कृते, येन सति
वञ्चिताः ते अतर्कहीनान् सर्पान् नीचपशून् च पूजयन्ति स्म, त्वं
प्रतिशोधार्थं तेषु अविवेकी पशूनां समूहं प्रेषितवान्;
11:16 येन ते ज्ञास्यन्ति यत् मनुष्यः येन पापं करोति, तेनैव
सः दण्डितः भविष्यति।
11:17 हि तव सर्वशक्तिमान् हस्तः, यः द्रव्यलोकं निर्रूपं कृतवान्।
इच्छितं न तेषु ऋक्षसमूहं वा उग्रं वा प्रेषयितुं साधनम्
सिंहाः, २.
11:18 अथवा अज्ञाताः वन्यपशवः, क्रोधपूर्णाः, नवसृष्टाः, निःश्वसन्तः
अग्निवाष्पं वा विकीर्णधूमस्य मलिनगन्धं वा, शूटिंग् वा
तेषां नेत्रेभ्यः घोराः स्फुरन्ति:
11:19 यस्य न केवलं हानिः तान् सद्यः प्रेषयितुं शक्नोति, अपितु तेषां...
घोरं दर्शनं तान् सर्वथा नाशयतु।
11:20 आम्, एतेषां विना ते एकेन विस्फोटेन पतितवन्तः, यतः
प्रतिशोधस्य पीडितः, तव निःश्वासेन च विकीर्णः
power: किन्तु त्वया सर्वाणि वस्तूनि परिमाणेन संख्यायाः च क्रमेण च
भारः।
11:21 यतः त्वं यदा इच्छसि तदा सर्वदा स्वस्य महत् बलं दर्शयितुं शक्नोषि; तथा
तव बाहुशक्तिं के सहते?
11:22 यतः भवतः पुरतः सर्वं जगत् तुलायाः किञ्चित् कणिका इव अस्ति।
आम्, यथा प्रातःकाले ओसस्य बिन्दवः पृथिव्यां पतति।
11:23 किन्तु त्वं सर्वेषु दयां करोषि; यतः त्वं सर्वं कर्तुं शक्नोषि, निमिषं च करोषि
मनुष्याणां पापेषु, यतः तेषां संशोधनं कर्तव्यम्।
11:24 त्वं हि सर्वाणि वस्तूनि प्रेम्णा यत् किमपि न घृणासि
त्वया कृतं, यतः त्वं कदापि किमपि न कृतवान्, यदि त्वं
hadst द्वेष्टि तत्।
11:25 कथं च किमपि सहितुं शक्नोति स्म, यदि भवतः इच्छा न स्यात्? वा
संरक्षितः, यदि त्वया न आहूतः?
11:26 त्वं तु सर्वान् क्षमसि, यतः ते तव एव, हे भगवन्, प्राणप्रेमिणः।