सोलोमनस्य प्रज्ञा
१०:१ सा प्रथमं निर्मितं जगतः पितरं रक्षति स्म, यत् सृष्टम् आसीत्
एकान्ते, पतनेन च तं बहिः आनयत्,
१०:२ तस्मै सर्वेषु शासनं कर्तुं शक्तिं दत्तवान्।
10:3 यदा तु अधर्मिणः क्रुद्धाः तस्याः समीपं गतः तदा सः नष्टः अभवत्
येन क्रोधेन सः भ्रातरं मारितवान्।
10:4 यस्य कारणात् जलप्लावनेन सह मज्जमाना पृथिवी पुनः प्रज्ञा
रक्षित्वा, धर्मिणः मार्गं च खण्डे निर्देशितवान्
अल्पमूल्यं काष्ठम् ।
१०:५ अपि च, राष्ट्राणि स्वस्य दुष्टषड्यंत्रे भ्रमिताः सन्तः सा
धार्मिकान् ज्ञात्वा तं परमेश् वरस् य समक्षं निर्दोषं रक्षितवान्, रक्षितवान् च
तं पुत्रस्य प्रति कोमलकरुणाविरुद्धं बलवान्।
10:6 यदा अभक्तः विनष्टः अभवत् तदा सा पलायितस्य धर्मिणः पुरुषस्य उद्धारं कृतवती
पञ्चनगरेषु यः अग्निः पतितः।
10:7 यस्य दुष्टतायाः अद्यपर्यन्तं धूमपानं कुर्वती निर्जनभूमिः क
साक्ष्यं, फलप्रदाः वनस्पतयः च ये कदापि पक्वतां न प्राप्नुवन्ति: तथा क
स्थितः लवणस्य स्तम्भः अविश्वासिनः आत्मानः स्मारकः अस्ति।
10:8 न हि प्रज्ञां न केवलं एतत् आहतं यत् ते ज्ञातवन्तः
न तु भद्राणि वस्तूनि; किन्तु तेषां पृष्ठतः जगति अपि त्यक्ताः क
तेषां मूर्खतायाः स्मरणं यथा ते यस्मिन् वस्तूनि
आक्षिप्ताः ते तावत् निगूढुं न शक्तवन्तः।
10:9 किन्तु प्रज्ञा तस्याः आचरान् दुःखात् मोचयति स्म।
१०:१० यदा धर्मात्मा भ्रातुः क्रोधात् पलायितवान् तदा सा तं सम्यक् मार्गदर्शनं कृतवती
मार्गेषु, तस्मै ईश्वरस्य राज्यं दर्शितवान्, पवित्रस्य ज्ञानं च दत्तवान्
वस्तूनि, तं यात्रासु धनिकं कृत्वा, तस्य फलं बहुगुणितवान्
श्रमाः ।
10:11 तस्य पीडितानां लोभेन सा तस्य पार्श्वे स्थित्वा निर्मितवती
तं धनिकम् ।
10:12 सा तं शत्रुभ्यः रक्षति स्म, शयितेभ्यः च तं रक्षति स्म
प्रतीक्षमाणा, तीव्रविग्रहे च सा तस्मै विजयं दत्तवती; यथा सः भवेत्
सद्भावः सर्वेभ्यः बलवत्तरं इति ज्ञातव्यम्।
10:13 यदा धार्मिकः विक्रीतवान् तदा सा तं न त्यक्तवती किन्तु तं मुक्तवती
पाप: सा तेन सह गर्ते अवतीर्य।
10:14 न च तं बन्धने त्यक्त्वा यावत् सा तस्मै दण्डं न आनयति स्म
राज्यं, तस्य पीडकानां विरुद्धं सामर्थ्यं च, ये जनाः
आरोपितवती, सा तान् मृषावादिनः इति दर्शयित्वा तस्मै नित्यं दत्तवती
महिमा ।
10:15 सा धार्मिकान् जनान् निर्दोषान् बीजान् च राष्ट्रात् मुक्तवती
तत् तान् पीडयति स्म।
10:16 सा भगवतः सेवकस्य आत्मानं प्रविश्य प्रतिहतः
आश्चर्येषु चिह्नेषु च घोरराजाः;
10:17 धर्मिणां श्रमस्य फलं दत्त्वा तेषां मार्गदर्शनं कृतवान् क
अद्भुतः मार्गः, तेषां कृते दिवा आच्छादनरूपेण, प्रकाशः च आसीत्
रात्रौ ऋतौ तारा;
10:18 तान् रक्तसमुद्रेण नीतवान्, बहुजलेन च तान् नेतवान्।
10:19 सा तु तेषां शत्रून् मज्जयित्वा तलात् बहिः क्षिप्तवती
अधः।
10:20 अतः धर्मात्मा अभक्तान् लुण्ठयन्ति स्म, तव पवित्रं नाम स्तुवन्ति स्म।
हे भगवन्, तेषां कृते युध्यमानः हस्तः एकमतः वर्धितः।
10:21 यतः प्रज्ञा मूकानां मुखं उद्घाट्य जिह्वाः निर्मितवती
यत् वाग्मिता वक्तुं न शक्नोति।