सोलोमनस्य प्रज्ञा
9:1 हे मम पितृणां परमेश्वर, दयानां च प्रभु, यः सर्वं निर्मितवान्
तव वचनं, २.
9:2 तव बुद्ध्या मनुष्यं नियुक्तवान् यत् सः आधिपत्यं प्राप्नुयात्
ये प्राणिनः त्वया कृताः, .
9:3 तथा च न्यायेन धर्मेण च जगत् क्रमयित्वा निष्पादयन्तु
ऋजुहृदयेन न्यायः करणीयः।
9:4 तव सिंहासनस्य समीपे उपविष्टा मम प्रज्ञां ददातु। मा मां च अन्तात् तिरस्कुर्वन्तु
तव सन्तानाः।
9:5 अहं हि तव दासः तव दासीपुत्रः च दुर्बलः, क
अल्पकालः, न्यायस्य, नियमस्य च अवगमनाय अतितरुणः च।
9:6 यद्यपि मनुष्यसन्ततिषु कदापि तावत् सिद्धः न भवति तथापि यदि
तव प्रज्ञा तस्य सह मा भूत्, सः किमपि न गण्यते।
9:7 त्वया मां तव प्रजानां राजा, तव पुत्राणां न्यायाधीशः च भवेयम्
तथा कन्याः : १.
9:8 त्वया मां आज्ञापितं यत् तव पवित्रपर्वते मन्दिरं निर्मातुम्, एकं...
यस्मिन् नगरे त्वं निवससि, पवित्रस्य सादृश्यं वेदी
तंबू, यत् त्वया आदौ एव सज्जीकृतम्।
9:9 प्रज्ञा त्वया सह आसीत्, या तव कर्माणि जानाति, यदा च आसीत्
त्वं जगत् निर्मितवान्, ज्ञातवान् च यत् तव दृष्टौ ग्राह्यम् अस्ति, तथा च
तव आज्ञासु सम्यक्।
9:10 हे तव पवित्रस्वर्गात्, तव महिमासिंहासनात् च तां प्रेषय।
सा उपस्थिता मया सह परिश्रमं कुर्यात्, यत् अहं जानामि यत् अस्ति
त्वां प्रियं करोति।
9:11 यतः सा सर्वं जानाति, अवगच्छति च, सा मां नेष्यति
मम कर्मसु धीरो भूत्वा मां तस्याः सामर्थ्ये रक्षतु।
9:12 तथा मम कार्याणि ग्राह्यानि भविष्यन्ति, ततः अहं भवतः जनानां न्यायं करिष्यामि
धर्मेण मम पितुः आसने उपविष्टुं योग्यः भव।
9:13 कः मनुष्यः परमेश्वरस्य उपदेशं ज्ञातुं शक्नोति? किं वा चिन्तयितुं शक्नोति
भगवतः इच्छा का अस्ति?
9:14 मर्त्यमनुष्याणां हि विचाराः कृपणाः, अस्माकं युक्तयः च केवलं
अनिश्चितः ।
9:15 क्षीणशरीरं हि आत्मानं पार्थिवं च निपीडयति
तंबू बहुविधं चिन्तयन्तं मनः भारयति।
9:16 पृथिव्यां, सह च यत् किमपि अस्ति तत् वयं कदापि सम्यक् अनुमानं न कुर्मः
अस्माकं पुरतः यत् किमपि अस्ति तत् वयं परिश्रमेण प्राप्नुमः, किन्तु यत् किमपि अस्ति तत् प्राप्नुमः
स्वर्गे केन अन्वेषणं कृतम्?
9:17 तव परामर्शं च यः ज्ञातवान्, यावत् त्वं प्रज्ञां दत्त्वा तव प्रेषयसि
उपरितः पवित्र आत्मा?
9:18 यतः पृथिव्यां ये जनाः निवसन्ति तेषां मार्गाः मनुष्याणां च सुधारः अभवत्
तव प्रियविषयाणि उपदिष्टाः, उद्धारिताः च
प्रज्ञाद्वारा।