सोलोमनस्य प्रज्ञा
8:1 प्रज्ञा एकस्मात् अन्तः परं प्रबलतया गच्छति, सा च मधुरतया करोति
सर्वाणि वस्तूनि क्रमयन्तु।
8:2 अहं तां प्रेम्णा यौवनात् एव तां अन्वेषितवान्, अहं तां मम कर्तुम् इच्छामि स्म
पतिः, अहं च तस्याः सौन्दर्यस्य प्रेमी आसम्।
8:3 सा ईश्वरस्य परिचयं कृत्वा स्वस्य आर्यतां वर्धयति।
सर्वस्य स्वामी स्वयम् तां प्रेम्णा अकरोत्।
8:4 यतः सा परमेश् वरस् य ज्ञानस्य रहस्यानि ज्ञाता, कान् त्री च
तस्य कृतीनां ।
8:5 यदि धनम् अस्मिन् जीवने इष्टं सम्पत्तिः भवति; किं समृद्धतरम्
प्रज्ञायाः अपेक्षया यत् सर्वं कार्यं करोति?
8:6 यदि च विवेकः कार्यं करोति; यः सर्वेभ्यः धूर्ततरः श्रमिकः अस्ति
सा?
8:7 यदि पुरुषः धर्मं प्रेम करोति तर्हि तस्याः परिश्रमः गुणः एव, यतः सा
संयमं विवेकं च न्यायं धैर्यं च उपदिशति, ये तादृशाः सन्ति
things, as en तेषां जीवने अधिकं लाभप्रदं किमपि न भवितुम् अर्हति।
8:8 यदि कश्चन पुरुषः बहु अनुभवं इच्छति तर्हि सा पुरातनवस्तूनि जानाति,...
आगमिष्यमाणं सम्यक् अनुमानयति, सा जानाति सूक्ष्मतां
भाषणं करोति, कृष्णवाक्यानि च व्याख्यातुं शक्नोति: सा चिह्नानि पूर्वं पश्यति च
आश्चर्यं, ऋतुकालस्य च घटनाः।
8:9 अतः अहं तां मया सह निवासार्थं मम समीपं नेतुम् अभिप्रायं कृतवान्, सा इति ज्ञात्वा
सद्विषयेषु परामर्शदाता स्यात्, चिन्तासु शोकेषु च सान्त्वना।
8:10 तस्याः कृते अहं जनसमूहे मूल्यं प्राप्स्यामि, मानं च प्राप्स्यामि
वृद्धैः सह, यद्यपि अहं युवा अस्मि।
8:11 अहं न्याये शीघ्रं अभिमानं प्राप्स्यामि, प्रशंसितः च भविष्यामि
महापुरुषाणां दर्शनम्।
8:12 यदा अहं जिह्वाम् धारयामि तदा ते मम अवकाशं प्रतीक्षन्ते, यदा अहं वदामि।
ते मम सुकर्णं दास्यन्ति, यदि अहं बहु वदामि तर्हि ते स्वस्य
हस्ताः तेषां मुखस्य उपरि।
८ - १३ अपि च तस्याः साधनेन अमृतत्वं प्राप्स्यामि गमिष्यामि च
मम पृष्ठतः मम पश्चात् आगच्छन्तीनां कृते शाश्वतं स्मारकम्।
8:14 अहं जनान् क्रमेण स्थापयिष्यामि, राष्ट्राणि च अधीनाः भविष्यन्ति
अहम्u200c।
8:15 घोराः अत्याचारिणः मम विषये श्रुत्वा भीताः भविष्यन्ति; अहं करिष्यामि
जनसमूहे उत्तमाः, युद्धे च वीराः भवन्तु।
8:16 मम गृहे आगत्य अहं तया सह विश्रामं करिष्यामि, तस्याः कृते
संभाषणस्य कटुता नास्ति; तया सह वसितुं च दुःखं नास्ति,
किन्तु हर्षः आनन्दः च।
8:17 इदानीं यदा अहं एतानि विषयाणि मनसि विचार्य मम मनसि च चिन्तितवान्
हृदयं, कथं प्रज्ञायाः सङ्गतिः अमृतत्वं;
8:18 तस्याः मैत्री च महती आनन्दः भवति; तस्याः कार्येषु च
हस्ताः अनन्ताः धनाः सन्ति; तया सह सम्मेलनस्य अभ्यासे च ।
विवेकः; तया सह सम्भाषणे च सुप्रतिवेदनम्; अहं अन्वेषमाणः अगच्छम्
कथं तां मम समीपं नेतुम्।
8:19 यतः अहं विनोदी बालकः आसम्, सद्भावना च आसीत्।
8:20 अपि तु भद्रः सन् अशुद्धशरीरे आगतः।
8:21 तथापि अहं तां अन्यथा प्राप्तुं न शक्नोमि इति ज्ञात्वा ।
व्यतिरिक्तं ईश्वरः तस्याः कृते मां दत्तवान्; स च ज्ञातुं प्रज्ञायाः बिन्दुः अपि आसीत्
यस्य दानं सा आसीत्; अहं भगवन्तं प्रार्थितवान्, तं प्रार्थितवान्, सह च
मम सर्वं हृदयं मया उक्तम्,