सोलोमनस्य प्रज्ञा
7:1 अहम् अपि मर्त्यः सर्वेषां सदृशः तस्य सन्तानः च अस्मि
यत् प्रथमं पृथिव्याः निर्मितम् आसीत्,
7:2 मम मातुः गर्भे च दशकालेषु मांसरूपेण निर्मितम्
मासाः, रक्ते संकुचितः, मनुष्यबीजस्य, सुखस्य च
यत् निद्रायाः सह आगतं।
7:3 अहं जाते सति सामान्यवायुना आकृष्य पृथिव्यां पतितः।
सा समानप्रकृतिः, प्रथमा वाणी मया उक्ता क्रन्दति स्म।
यथा अन्ये सर्वे कुर्वन्ति।
७:४ अहं आच्छादनवस्त्रेण पोषितः आसम्, तत् च चिन्तया।
७:५ न हि राजा अस्ति यस्य जन्मारम्भः अन्यः आसीत्।
7:6 यतः सर्वेषां जीवने एकः प्रवेशः भवति, तत्सदृशानां च बहिः गमनम्।
7:7 अतः अहं प्रार्थितवान्, बुद्धिः च दत्ता, अहं परमेश्वरं आह्वयितवान्।
प्रज्ञायाः आत्मा च मम समीपम् आगतः।
7:8 अहं तां दण्डसिंहासनात् पूर्वं प्राधान्यं दत्तवान्, धनं च किमपि न आदरितवान्
तस्याः तुलने ।
7:9 अहं च तया सह किमपि बहुमूल्यं शिलाखण्डं न उपमाम्, यतः सर्वं सुवर्णम् अस्ति
तस्याः आदरः किञ्चित् वालुका इव, रजतं च मृत्तिका इव गण्यते
तस्याः पुरतः ।
7:10 अहं तां आरोग्यस्य सौन्दर्यस्य च उपरि प्रेम्णा, तस्य स्थाने तां प्राप्तुं चितवान्
प्रकाशः यतः तस्याः प्रकाशः कदापि न निर्गच्छति।
7:11 तया सह सर्वाणि भद्राणि मम समीपम् आगतानि, असंख्यधनानि च
तस्याः हस्तौ ।
7:12 अहं तेषु सर्वेषु आनन्दितवान् यतः तेषां पुरतः प्रज्ञा गच्छति
न तु सा तेषां माता आसीत् इति।
7:13 अहं प्रयत्नपूर्वकं शिक्षितवान्, तां च उदारतया संप्रेषयामि, अहं न निगूहामि
तस्याः धनम्।
7:14 यतः सा मनुष्याणां कृते नित्यं न क्षीणा निधिः अस्ति, यस्य उपयोगं कुर्वन्तः
तेभ्यः दानेभ्यः प्रशंसिताः सन्तः ईश्वरस्य मित्राणि भवन्तु
शिक्षण।
7:15 ईश्वरः मां यथा इच्छामि तथा वक्तुं, यथायोग्यं च गर्भधारणं कर्तुं च अनुमन्यते
मम दत्तानि वस्तूनि यतः स एव प्रज्ञां प्रति नयति।
ज्ञानिनश्च निर्देशयति।
7:16 यतः तस्य हस्ते वयं अस्माकं वचनं च स्तः। सर्वा प्रज्ञा अपि, तथा
कृतित्वस्य ज्ञानम् ।
7:17 यतः सः मम कृते यत्किमपि ज्ञानं दत्तवान् यत्।
कथं जगत् निर्मितम्, तत्त्वानां च कार्यम् इति ज्ञातुं :
७ - १८ - आदिः अन्त्यः कालस्य मध्ये च विकाराः
सूर्यस्य परिवर्तनं ऋतुपरिवर्तनं च ।
7:19 वर्षपरिक्रमणानि, नक्षत्राणां स्थानानि च ।
७ -२० प्राणिनां स्वभावाः वन्यपशूनां च क्रोधाः : the
वायुहिंसा, मनुष्याणां तर्काः च वनस्पतिविविधता
मूलानां च गुणाः : १.
7:21 तानि च सर्वाणि गुप्तानि व्यक्तानि वा तानि अहं जानामि।
7:22 यतः सर्व्वकार्यकर्ता प्रज्ञा मां उपदिष्टवती यतः तस्याः मध्ये अस्ति
एकः अवगमन आत्मा पवित्रः, एकः एव, बहुविधः, सूक्ष्मः, सजीवः, स्पष्टः,
अशुद्धः, साधारणः, न आहतः, हितं वस्तु प्रेम्णा
शीघ्रं, यत् न त्यक्तुं शक्यते, शुभं कर्तुं सज्जः,
7:23 मनुष्ये दयालुः, धीरः, निश्चयः, निर्विचारः, सर्वशक्तियुक्तः,
सर्वं निरीक्षमाणः सर्वबोधं च गत्वा शुद्धं च
अत्यन्तं सूक्ष्म, आत्मा।
7:24 यतः प्रज्ञा सर्वेभ्यः गतिभ्यः अधिकं चलति, सा गच्छति, गच्छति च
तस्याः शुद्धतायाः कारणात् सर्वाणि वस्तूनि।
7:25 सा हि ईश्वरस्य सामर्थ्यस्य निःश्वासः, शुद्धः प्रभावः च प्रवाहितः
सर्वशक्तिमान् महिमातः, अतः कश्चित् दूषितं वस्तु पतितुं न शक्नोति
तस्याः।
7:26 सा हि शाश्वतप्रकाशस्य अकलङ्कदर्पणस्य कान्तिः
ईश्वरस्य सामर्थ्यस्य, तस्य सद्भावस्य च प्रतिबिम्बस्य।
7:27 एकः एव भूत्वा सर्वं कर्तुं शक्नोति, आत्मनि स्थिता च सा
सर्व्वं नूतनं करोति, सर्वेषु युगेषु पवित्रेषु प्राणेषु प्रविशति
तान् परमेश् वरस् य मित्राणि, भविष्यद्वादिः च करोति।
7:28 यतः परमेश् वरः प्रज्ञापूर्वकं निवसन्तं विना अन्यं कञ्चित् प्रेम्णा न करोति।
7:29 सा हि सूर्यात् सुन्दरतरः सर्वेभ्यः अपि क्रमात्
तारा: प्रकाशेन सह तुल्यमाणा सा तस्य पुरतः लभ्यते।
7:30 यतः ततः परं रात्रौ आगच्छति, किन्तु प्रज्ञायाः विरुद्धं दुष्टता न प्रभवति।