सोलोमनस्य प्रज्ञा
6:1 अतः हे राजानः शृणुत, अवगच्छन्तु च; यूयं न्यायाधीशाः शिक्षन्तु
पृथिव्याः अन्ताः ।
6:2 हे प्रजानां शासकाः श्रोतव्यं, जनानां बहुलतायां च गौरवं कुरुत
राष्ट्राणि ।
6:3 यतः प्रभुना शक्तिः, परमात्मना च दत्ता।
यः तव कर्माणि परीक्षयिष्यति, तव युक्तिं च अन्वेषयिष्यति।
6:4 यतः तस्य राज्यस्य सेवकाः सन्तः यूयं सम्यक् न्यायं न कृतवन्तः, न च
व्यवस्थां पालनम् अकरोत्, परमेश् वरस् य उपदेशं न च अचलत्;
6:5 सः युष्माकं उपरि घोरतया शीघ्रं च आगमिष्यति, यतः तीक्ष्णः न्यायः भविष्यति
उच्चस्थानेषु ये सन्ति तेषां कृते भवतु।
6:6 दया हि शीघ्रमेव नीचान् क्षमिष्यति, किन्तु वीरजनाः पराक्रमिणः भविष्यन्ति
पीडितः ।
6:7 यतः सर्वेषु प्रभुः स कस्यचित् व्यक्तिं न बिभेत्, न च
सः कस्यचित् महत्त्वे विस्मितः तिष्ठति, यतः सः लघुः च कृतवान्
महान्, सर्वेषां समानरूपेण चिन्तयति।
6:8 किन्तु महाबलानाम् उपरि घोरः परीक्षा आगमिष्यति।
6:9 अतः हे राजानः, अहं युष्मान् वदामि यत् यूयं प्रज्ञां शिक्षन्तु, तथा च...
न पतन्ति।
6:10 यतो पवित्रतां पवित्रं धारयन्ति, तेषां न्यायः पवित्रः भविष्यति, ये च
तादृशानि वस्तूनि ज्ञातवन्तः किं उत्तरं दातव्यम् इति अन्वेषयिष्यन्ति।
6:11 अतः मम वचनेषु भवतः स्नेहं स्थापयतु; तान् कामयध्वं यूयं भविष्यथ
उपदिष्टः ।
6:12 प्रज्ञा गौरवपूर्णा, कदापि न क्षीणा भवति, आम्, सा सहजतया दृश्यते
ये तां प्रेम्णा पश्यन्ति, तान् अन्विष्यमाणानां च प्राप्नुवन्।
6:13 सा तान् इच्छुकान् निवारयति, प्रथमं स्वं ज्ञात्वा
ते।
6:14 यः तां प्राक् अन्वेषयति, तस्य महती प्रसवः न भविष्यति, यतः सः प्राप्स्यति
तस्य द्वारेषु उपविष्टा तस्याः।
6:15 अतः तस्याः विषये चिन्तनं प्रज्ञायाः सिद्धिः, यः च प्रतीक्षते
सा हि शीघ्रमेव अप्रमत्तः भविष्यति।
6:16 यतः सा स्वस्य योग्यान् अन्वेष्टुं भ्रमति, आत्मानं दर्शयति
मार्गेषु तेषां अनुकूलं करोति, सर्वविचारे च तान् मिलति।
6:17 तस्याः हि सत् एव आरम्भः अनुशासनस्य इच्छा अस्ति; तथा
अनुशासनस्य परिचर्या प्रेम एव;
6:18 प्रेम च तस्याः नियमानाम् पालनम्; तस्याः नियमानाम् अवधानं च
अभ्रष्टतायाः आश्वासनम् अस्ति;
6:19 अविनाशी च अस्मान् परमेश्वरस्य समीपं करोति।
६:२० अतः प्रज्ञाकामना राज्यं नयति।
6:21 यदि युष्माकं प्रीतिः तर्हि सिंहासनेषु दण्डेषु च हे हे राजानः
प्रजा, प्रज्ञां आदरं कुरुत, येन यूयं अनन्तकालं यावत् राज्यं कुर्वन्तु।
6:22 यथा प्रज्ञा, सा किम्, कथं च सा उपरि आगता, अहं भवद्भ्यः वक्ष्यामि, तथा च
न भवद्भ्यः रहस्यानि गोपयिष्यति, किन्तु तां भवद्भ्यः अन्वेषयिष्यति
तस्याः जन्मारम्भं कृत्वा तस्याः ज्ञानं प्रकाशे आनयन्तु,
सत्यं च न गमिष्यति।
6:23 अहं च भक्षक ईर्ष्या सह न गमिष्यामि; तादृशस्य हि मनुष्यस्य न स्यात्
प्रज्ञायाः सह सङ्गतिः ।
6:24 किन्तु ज्ञानिनां बहुलता जगतः कल्याणं भवति, बुद्धिमान् च
राजा प्रजानां पालनम्।
6:25 अतः मम वचनेन उपदेशं गृहाण, तत् भवन्तं करिष्यति
शोभन।