सोलोमनस्य प्रज्ञा
५:१ तदा धर्मात्मा महता साहसेन मुखस्य पुरतः तिष्ठति
ये तं पीडयन्ति, तस्य परिश्रमस्य गणनां न कृतवन्तः।
५:२ तत् दृष्ट्वा घोरभयेन व्याकुलाः भविष्यन्ति, करिष्यन्ति च
तस्य मोक्षस्य विचित्रतां दृष्ट्वा विस्मयतु, तस्मात् सर्वस्मात् परम्
ते अन्विषन्ति स्म।
5:3 ते पश्चात्तापं कुर्वन्तः आत्मायाः पीडायाः कारणात् निःश्वसन्तः च अन्तः वदिष्यन्ति
स्वयं, एषः सः आसीत्, यस्य अस्माकं कदाचित् उपहासः आसीत्, अ
निन्दनस्य सुभाषितम् : १.
5:4 वयं मूर्खाः तस्य जीवनं उन्मादं, तस्य अन्तं च अनादरं मन्यामहे।
5:5 सः कथं परमेश्वरस्य सन्तानेषु गण्यते, तस्य भाग्यं च
सन्ताः !
५:६ अतः वयं सत्यमार्गात्, प्रकाशात् च भ्रष्टाः
धर्मः अस्माकं कृते न प्रकाशितवान्, धर्मस्य सूर्यः च उदितः
न अस्माकं उपरि।
5:7 वयं दुष्टतायाः विनाशस्य च मार्गे श्रान्ताः अभवम, आम्, वयं
मरुभूमिं गतवन्तः, यत्र मार्गः नासीत्, किन्तु मार्गः इव
भगवन्, अस्माभिः तत् न ज्ञातम्।
५:८ अभिमानेन अस्माकं किं लाभः? अथवा अस्माकं प्रशंसया किं हितं धनं भवति
अस्मान् आनयत्?
५:९ तानि सर्वाणि छायावत् गतानि, पोस्ट् इव च तत्
त्वरितम् द्वारा;
५:१० यथा च जलस्य तरङ्गानाम् उपरि गच्छति यत् नावः यदा भवति
गतः, तस्य लेशः न लभ्यते, न च मार्गः
तरङ्गयोः कीलः;
५:११ यथा वा यथा खगः वायुना उड्डीयत तदा तस्याः चिह्नं नास्ति
मार्गः लभ्यते, परन्तु तस्याः आघातेन ताडितः लघुवायुः
पक्षाः विभक्ताः च तेषां हिंसककोलाहलगतिभिः, व्यतीतः
माध्यमेन, तत्र च पश्चात् सा कुत्र गता तत्र कोऽपि चिह्नः न लभ्यते;
५:१२ यथा वा यथा बाणः चिह्ने विदारितः वायुम् विभजति यत्
सद्यः पुनः एकत्र आगच्छति, येन मनुष्यः कुत्र इति ज्ञातुं न शक्नोति
मार्गेण गतः : १.
५:१३ एवम् अपि वयं तथैव जातः एव अस्माकं समीपं आकर्षितुं आरब्धाः
अन्त्यं, दर्शयितुं च गुणचिह्नं नासीत्; किन्तु अस्माकं स्वकीयेषु भक्षिताः आसन्
दुष्टता ।
5:14 यतः ईश्वरभक्तानाम् आशा वायुना उड्डीयमानस्य रजः इव अस्ति;
यथा कृशः फेनः यः तूफानेन सह निष्कासितः भवति; यथा यथा धूमः
यत् इतस्ततः व्याघ्रेण विकीर्णं भवति, यथा च गच्छति
एकं दिवसं यावत् स्थास्यति अतिथिस्य स्मरणम्।
5:15 किन्तु धर्मिणः अनन्तकालं यावत् जीवन्ति; तेषां फलमपि भगवता सह अस्ति,
तेषां च परिचर्या परमस्य समीपे एव भवति।
५:१६ अतः ते गौरवपूर्णं राज्यं, सुन्दरं मुकुटं च प्राप्नुयुः
भगवतः हस्तात्, यतः सः दक्षिणहस्तेन तान् आच्छादयिष्यति,
बाहुना तान् रक्षेत्।
५:१७ सः पूर्णकवचस्य कृते ईर्ष्याम् आदाय तस्य...
प्राणी शत्रुप्रतिशोधार्थं स्वशस्त्रम् |
5:18 सः धर्मं वक्षःस्थलवत् धारयिष्यति, सत्यं न्यायं च धारयिष्यति
शिरस्त्राणस्य स्थाने ।
५:१९ सः पवित्रतां गृह्णीयात् दुर्जेयकवचम्।
५:२० तस्य तीव्रं क्रोधं खड्गस्य कृते तीक्ष्णं करिष्यति, जगत् युद्धं करिष्यति
अविज्ञविरुद्धं तेन सह।
५:२१ तदा दक्षिणलक्ष्यवज्राः विदेशं गमिष्यन्ति; मेघाभ्यश्च, २.
यथा सुकृष्टधनुः, ते चिह्नं प्रति उड्डीयन्ते।
5:22 क्रोधपूर्णाः अश्मपाताः शिलाधनुषः इव क्षिप्ताः भविष्यन्ति, तथा च
समुद्रजलं तेषां विरुद्धं क्रुद्धं करिष्यति, जलप्लावनं च
क्रूरतया तान् मज्जयतु।
5:23 आम्, तेषां विरुद्धं प्रचण्डः वायुः उत्तिष्ठति, तूफान इव च उत्तिष्ठति
तान् फूत्करोतु, एवं अधर्मः सर्वां पृथिवीं, रोगी च विनाशयिष्यति
व्यवहारः महाबलानाम् सिंहासनानि पातयिष्यति।