सोलोमनस्य प्रज्ञा
४:१ श्रेयस्करं न सन्तानं गुणं च स्मरणार्थम्
तस्य अमरः यतः ईश्वरेण मनुष्यैः च ज्ञातः।
४:२ यदा तत् वर्तते तदा मनुष्याः तस्मिन् उदाहरणं गृह्णन्ति; यदा च गतं तदा ते
तत् कामयतु, मुकुटं धारयति, प्राप्तं च अनन्तकालं यावत् विजयं प्राप्नोति
अविनाशिफलार्थं प्रयतमानो विजयः।
4:3 किन्तु अभक्तानाम् प्रजननं न वर्धयिष्यति, न गभीरं गृह्णीयात्
हरामस्खलनात् मूलं, न च किमपि द्रुतं आधारं स्थापयति।
4:4 यद्यपि ते किञ्चित्कालं यावत् शाखासु प्रफुल्लिताः भवन्ति; तथापि न अन्तिमे स्थित्वा, .
ते वायुना कम्पिताः भविष्यन्ति, वायुबलेन च ते
निर्मूलितः भविष्यति।
४:५ असिद्धाः शाखाः भग्नाः भविष्यन्ति, तेषां फलं निष्प्रयोजनम्।
न पक्वं खादितुम्, आम्, निष्फलतया मिलति।
४:६ अनियमितशयनाजाः हि बालकाः दुष्टतायाः साक्षिणः भवन्ति
तेषां विवादे मातापितृविरुद्धम्।
4:7 किन्तु धर्मात्मा यद्यपि मृत्युना निवारितः भवति तथापि सः अन्तः भविष्यति
विश्रान्तिः।
4:8 न हि गौरवपूर्णं वयः यत् दीर्घकालं तिष्ठति, न च
तत् वर्षसंख्यया परिमितं भवति।
4:9 किन्तु मनुष्याणां कृते प्रज्ञा श्वेतकेशाः, निर्मलजीवनं च जरा।
4:10 सः ईश्वरं प्रीणयति स्म, तस्य प्रियः च अभवत्, अतः सः पापिनां मध्ये वसति स्म
अनुवादितम् आसीत् ।
4:11 आम् सः शीघ्रमेव अपहृतः, मा भूत् तस्य दुष्टता तस्य परिवर्तनं न करिष्यति
अवगमनं, वञ्चनं वा तस्य आत्मानं मोहयति।
४:१२ यतः दुष्टतायाः मोहेन प्रामाणिकवस्तूनि अस्पष्टानि भवन्ति;
कामस्य च भ्रमणं सरलं मनः क्षीणं करोति।
४:१३ सः अल्पकालेन सिद्धः भूत्वा दीर्घकालं यावत् पूर्णं कृतवान् ।
4:14 तस्य आत्मा भगवन्तं प्रसन्नं कृतवान् अतः सः तं हरितुं त्वरितवान्
दुष्टानां मध्ये।
4:15 एतत् प्रजाः दृष्टवन्तः, न च अवगच्छन्, न च एतत् निक्षिप्तवन्तः
तेषां मनः, यत् तस्य प्रसादः दया च तस्य साधुभिः सह अस्ति, सः च
स्वस्य चयनितस्य आदरं करोति।
4:16 एवं मृतः धर्मात्मा अभक्तान् निन्दयिष्यति
आजीविका; यौवनं च यत् शीघ्रं सिद्धं भवति बहुवर्षं जरा च
अधर्मिणः ।
4:17 ते हि ज्ञानिनां अन्तं पश्यन्ति, किं च न अवगमिष्यन्ति
ईश्वरः स्वपरामर्शेण तस्य निर्णयं कृतवान्, भगवतः किं प्रयोजनं वर्तते
तं अभयस्थाने स्थापयतु।
4:18 ते तं दृष्ट्वा अवहेलयिष्यन्ति; किन्तु परमेश् वरः तान् तिरस्कृत्य हसिष् यति।
ते च इतः परं नीचशवः, तेषां मध्ये निन्दनः च भविष्यन्ति
मृतः नित्यं यावत्।
4:19 यतः सः तान् विदारयिष्यति, शिरसा पातयिष्यति च, येन ते भविष्यन्ति
मूकः; सः तान् आधारात् कम्पयिष्यति; ते च करिष्यन्ति
सर्वथा विनष्टाः भव, दुःखे च भव; तेषां स्मारकं च करिष्यति
विनश्यति ।
4:20 यदा ते स्वपापानां लेखान् क्षिपन्ति तदा ते सह आगमिष्यन्ति
भयम्: स्वस्य अधर्माः च तान् मुखेन प्रत्यययिष्यन्ति।