सोलोमनस्य प्रज्ञा
3:1 किन्तु धर्मिणां प्राणाः ईश्वरस्य हस्ते सन्ति, तत्र च भविष्यन्ति
न यातना तान् स्पृशति।
३:२ अबुद्धिनां दृष्टौ ते म्रियन्ते इव तेषां प्रस्थानम्
दुःखाय गृहीतः, २.
3:3 अस्मात् तेषां गमनं सर्वथा विनाशं भवति, किन्तु ते शान्तिं प्राप्नुवन्ति।
3:4 यद्यपि ते मनुष्याणां दृष्टौ दण्डिताः भवन्ति तथापि तेषां आशा पूर्णा अस्ति
अमरत्वस्य ।
3:5 किञ्चित् दण्डिताः च तेषां महत् फलं प्राप्स्यति यतः
परमेश् वरः तान् सिद्धवान्, तान् स्वस्य कृते योग्यान् च अवाप्तवान्।
3:6 भट्ट्यां सुवर्णवत् तान् परीक्ष्य दग्धवत् गृहीतवान्
अर्पणम् ।
3:7 तेषां आगमनसमये च ते प्रकाशन्ते, ततः परं धाविष्यन्ति
कूपेषु स्फुलिङ्ग इव।
3:8 ते राष्ट्राणां न्यायं करिष्यन्ति, जनानां उपरि आधिपत्यं करिष्यन्ति,...
तेषां प्रभुः सदा राज्यं करिष्यति।
3:9 ये तस्मिन् विश्वासं कुर्वन्ति ते सत्यं ज्ञास्यन्ति, तादृशाः च
प्रेम्णा निष्ठावान् भव, तस्य सह स्थास्यति, यतः तस्य अनुग्रहः दया च अस्ति
सन्ताः, सः च स्वस्य निर्वाचितानाम् परिचर्याम् अकरोत्।
3:10 अभक्ताः तु स्वकल्पनानुसारेण दण्डिताः भविष्यन्ति।
ये धार्मिकान् उपेक्ष्य भगवन्तं त्यक्तवन्तः।
3:11 यतो हि प्रज्ञां पोषणं च अवहेलयति, सः कृपणः, तेषां आशा च
व्यर्थं, तेषां परिश्रमः निष्फलः, तेषां कार्याणि अलाभानि च।
3:12 तेषां भार्याः मूर्खाः, तेषां बालकाः दुष्टाः च सन्ति।
३ - १३ - तेषां सन्तानः शापितः । अतः धन्यः वन्ध्या इत्यर्थः
अशुद्धा या पापशयनं न ज्ञातवती, तस्याः फलं भविष्यति
आत्मानां आगमनम् ।
3:14 धन्यः च नपुंसकः यः हस्तेन न
अधर्मः, परमेश् वरस् य विरुद्धं दुष् टं न कल्पितम्, यतः तस्य कृते भविष्यति
श्रद्धाविशेषदानं दत्तं, मन्दिरे च उत्तराधिकारः
भगवन्तं मनसा अधिकं ग्राह्यम्।
3:15 यतः सत्श्रमस्य फलं गौरवपूर्णं भवति, प्रज्ञायाः मूलं च भविष्यति
कदापि न पतन्ति।
3:16 व्यभिचारिणां सन्तानानां तु तेषां समीपं न आगमिष्यन्ति
सिद्धि, अधर्मशय्याबीजं च निर्मूलितं भविष्यति।
3:17 यद्यपि ते दीर्घकालं जीवन्ति तथापि ते किमपि न गण्यन्ते, तेषां च
अन्तिमयुगं मानरहितं भविष्यति।
३:१८ अथवा यदि शीघ्रं म्रियन्ते तर्हि तेषां आशा नास्ति, न च दिवसे सान्त्वना
परीक्षणस्य ।
3:19 घोरः हि अधर्मस्य वंशस्य अन्तः।