सोलोमनस्य प्रज्ञा
२:१ अभक्ताः हि आत्मनः सह तर्कं कुर्वन्ति, किन्तु न सम्यक्, अस्माकं
जीवनं ह्रस्वं क्लिष्टं च, मनुष्यस्य मृत्योः उपायः नास्ति।
न च कश्चित् पुरुषः श्मशानात् प्रत्यागतः इति ज्ञातः आसीत्।
2:2 वयं हि सर्वसाहसिकेषु जायन्ते, परं वयं इव भविष्यामः
had never been: अस्माकं नासिकायां हि निःश्वासः धूमः इव अस्ति, किञ्चित् च
अस्माकं हृदयस्य गतिषु स्फुलिङ्गः : १.
२:३ यत् निष्प्रभं भवति, अस्माकं शरीरं भस्म भवति, अस्माकं च...
आत्मा मृदुवायुवत् विलुप्तं भविष्यति,
2:4 अस्माकं नाम कालान्तरे विस्मृतं भविष्यति, अस्माकं कार्याणि कस्यचित् न भविष्यन्ति
स्मरणे अस्माकं जीवनं मेघलेशवत् गमिष्यति।
विकीर्णो भविष्यति च कुहरेण, यत् किरणैः सह निष्कासितम्
सूर्यः, तस्य तापेन च अभिभूतः।
2:5 अस्माकम् हि कालः अतीव छाया अस्ति, या गच्छति; तत्र च अस्माकं समाप्तेः अनन्तरम्
न पुनरागमनं, यतः तत् शीघ्रं मुद्रितम् अस्ति, येन पुनः कोऽपि न आगच्छति।
२:६ अतः आगच्छन्तु, वर्तमानं सद्वस्तूनि भोक्यामः, तथा च
यौवनवत् इव प्राणिनां शीघ्रं प्रयोगं कुर्मः।
२:७ महता मद्येन, लेपनैः च पूरयामः, मा पुष्पं च
अस्माकं पार्श्वे वसन्तस्य गमनस्य :
2:8 वयं गुलाबस्य मुकुटं धारयामः, तेषां शुष्कत्वात् पूर्वम्।
२:९ अस्माकं कश्चन अपि कामुकतायाः भागं विना न गच्छतु, गच्छामः
सर्वत्र अस्माकं आनन्दस्य चिह्नानि, यतः एषः अस्माकं भागः, तथा च
अस्माकं भाग्यम् एतत् एव।
2:10 दरिद्रं धर्मात्मां पीडयामः, विधवां न क्षमामः, न च
वृद्धानां प्राचीनधूसरकेशान् आदरयन्तु।
2:11 अस्माकं बलं न्यायस्य नियमः भवतु, यतः दुर्बलं तत् अस्ति
न किमपि मूल्यं लब्धम्।
2:12 अतः वयं धर्मिणां प्रतीक्षां कुर्मः; यतः सः न कृते अस्ति
अस्माकं वारः, सः च अस्माकं कर्मविरुद्धः स्वच्छः अस्ति, सः अस्मान् निन्दति
अस्माकं नियमस्य अपराधं, अस्माकं कुख्यातिं च आक्षेपं करोति उल्लङ्घनानि
अस्माकं शिक्षा।
2:13 सः ईश्वरस्य ज्ञानं धारयति इति वदति, सः च आत्मानं कथयति
भगवतः बालकः।
२:१४ सः अस्माकं विचारान् निन्दितुं निर्मितः।
2:15 सः अस्माकं कृते पश्यितुं अपि दुःखदः अस्ति, यतः तस्य जीवनं अन्यसदृशं नास्ति
पुरुषाणां, तस्य मार्गाः अन्यप्रकारस्य सन्ति।
2:16 वयं तस्य नकली इव गण्यन्ते, सः अस्माकं मार्गेभ्यः यथा
मलिनतायाः: सः धन्यस्य न्याय्यस्य अन्तं उच्चारयति, तथा च
ईश्वरः तस्य पिता इति गर्वं करोति।
2:17 पश्यामः यत् तस्य वचनं सत्यं वा, ततः किं भविष्यति इति परीक्षयामः
तस्य अन्तम् ।
2:18 यतः यदि धार्मिकः परमेश्वरस्य पुत्रः भवति तर्हि सः तस्य साहाय्यं करिष्यति, तं मोचयिष्यति च
तस्य शत्रुहस्तात् ।
2:19 तस्य ज्ञापनार्थं तं क्षमायाचनेन च परिशीलयामः
नम्रता, तस्य धैर्यं च प्रमाणयतु।
2:20 तं लज्जाजनकमृत्युं दण्डयामः, यतः सः स्ववाक्येन करिष्यति
सम्मानितः भवतु।
2:21 ते तादृशानि वस्तूनि कल्पितवन्तः, वञ्चिताः च अभवन्, स्वस्य कृते
दुष्टता तान् अन्धान् कृतवान्।
2:22 परमेश् वरस् य रहस्यानि ते तानि न ज्ञातवन्तः, आशां च न कृतवन्तः
धर्मवेतनं, न च निर्दोषात्मनः फलं विवेच्य।
2:23 यतः ईश्वरः मनुष्यम् अमरः सृष्टवान्, तस्य प्रतिरूपं च कृतवान्
स्वस्य नित्यत्वम् ।
2:24 तथापि पिशाचस्य ईर्ष्यायाः कारणात् मृत्युः जगति आगतः
ये तस्य पार्श्वे धारयन्ति ते तत् प्राप्नुवन्ति।