सोलोमनस्य प्रज्ञा
1:1 हे पृथिव्याः न्यायाधीशाः धर्मं प्रेम कुर्वन्तु, प्रभुं चिन्तयन्तु
सद्भावेन (हृदयेन,) सरलतया च तं अन्वेष्यताम्।
1:2 यतो हि ये तं न परीक्षन्ते तेषां मध्ये सः लभ्यते; आत्मानं च दर्शयति
ये तं न अविश्वासं कुर्वन्ति तेभ्यः।
1:3 यतः परमेश् वरात् विरक्ताः कुण्ठिताः विचाराः, तस्य सामर्थ्यं च परीक्षिते सति।
अबुद्धिमान् भर्त्सयति।
1:4 दुष्टात्मने हि प्रज्ञा न प्रविशति; न च शरीरे निवसन्ति
तत् पापवशम्।
1:5 यतः अनुशासनस्य पवित्रात्मा वञ्चनात् पलाययिष्यति, तस्मात् दूरं च गमिष्यति
विचाराः ये अबोधाः, न च कदा स्थास्यन्ति
अधर्मः प्रविशति।
१:६ यतः प्रज्ञा प्रेम्णः आत्मा अस्ति; न च स्वस्य निन्दकं निर्दोषं करिष्यति
वचनम्, यतः ईश्वरः तस्य लज्जासाक्षी, तस्य सच्चिदानन्ददर्शकः च अस्ति
हृदयं, जिह्वा श्रोता च।
1:7 यतः भगवतः आत्मा जगत् पूरयति, यत् अस्ति तत् च
सर्वेषु विषयेषु स्वरस्य ज्ञानं भवति।
1:8 अतः यः अधर्मं वदति सः निगूढः न भवितुम् अर्हति, न च
प्रतिशोधः यदा दण्डं ददाति तदा तस्य समीपं गमिष्यति।
1:9 यतः अभक्तानाम् उपदेशेषु अन्वेषणं भविष्यति, तथा च
तस्य वचनस्य शब्दः भगवतः समीपं तस्य प्रकटीकरणाय आगमिष्यति
दुष्टकर्माणि ।
1:10 यतः ईर्ष्यायाः कर्णः सर्वं शृणोति, गुञ्जनस्य कोलाहलं च
न निगूढम् ।
1:11 अतः गुञ्जनात् सावधानाः भवन्तु, यत् अलाभं भवति; तव च निवर्तयतु
tongue from backbiting: न हि एतावत् गुप्तं वचनं गमिष्यति
यतः निष्कपटः, यः मुखः विश्वासं करोति, सः प्राणान् हन्ति।
1:12 स्वजीवनस्य दोषे मृत्युं मा अन्वेष्यताम्, आत्मनः उपरि मा आकर्षयन्तु
तव हस्तकर्मणा विनाशः |
1:13 यतः ईश्वरः मृत्युं न कृतवान्, न च तस्य विनाशे प्रीतिम् अनुभवति
जीविताः ।
1:14 यतः सः सर्वाणि वस्तूनि सृष्टवान् यत् तेषां अस्तित्वं भवतु
जगतः पीढयः स्वस्थाः आसन्; न च विषं विद्यते
तेषु विनाशः, न च पृथिव्यां मृत्युराज्यम्।
१:१५ (धर्मः हि अमरः:)
1:16 किन्तु अभक्ताः जनाः स्वकर्मभिः वचनैः च तत् तान् आहूतवन्तः, यतः कदा
ते तत् स्वमित्रं मन्यन्ते स्म, ते शून्यतया भक्षयन्ति स्म, कृतवन्तः च
तया सह सन्धिः, यतः ते तया सह भागं ग्रहीतुं योग्याः सन्ति।