टोबिट्
14:1 अतः तोबिट् ईश्वरस्य स्तुतिं समाप्तवान्।
14:2 सः अष्टपञ्चाशत् वर्षीयः आसीत् यदा सः दृष्टिः नष्टा अभवत्, यत्...
अष्टवर्षेभ्यः परं तस्मै पुनः दत्तवान्, सः भिक्षां दत्तवान्, सः च वर्धितः
भगवतः परमेश् वरभयम्, तं स्तुवन् च।
14:3 तदा सः अतीव वृद्धः सन् स्वपुत्रं पुत्रपुत्रान् च आहूतवान्।
तम् अवदत्, हे पुत्र, तव बालकान् गृहाण; पश्य हि अहं वृद्धः अस्मि, च
अस्मात् जीवनात् बहिः गन्तुं सज्जः अस्मि।
14:4 मम पुत्र मीडियादेशं गच्छ, यतः अहं तानि वस्तूनि अवश्यं विश्वसामि यत् योनासः...
भविष्यद्वादिना नीनवस्य विषये उक्तं यत् सा पतिता भविष्यति; स च क
कालः शान्तिः मीडियादेशे एव भविष्यति; अस्माकं भ्रातरः मृषा वदिष्यन्ति इति च
तस्मात् सद्देशात् पृथिव्यां विकीर्णः, यरुशलेमः च भविष्यति
निर्जनं भवति, तस्मिन् स्थितं परमेश्वरस्य गृहं दग्धं भविष्यति, भविष्यति च
किञ्चित्कालं यावत् निर्जनः;
14:5 पुनः परमेश् वरः तान् दयां कृत्वा तान् पुनः अन्तः आनयिष्यति
यत्र ते मन्दिरं निर्मास्यन्ति, किन्तु प्रथमसदृशं न।
यावत् तस्य युगस्य कालः पूर्णः न भवति; पश्चात् ते पुनरागमिष्यन्ति
तेषां बन्धनस्थानात् सर्व्वस्थानात् यरुशलेमम् महिमामयेन निर्मायताम्।
तस्मिन् च महिमामयेन सह परमेश् वरस् य गृहं सदा भविष् यति
भवनं यथा भविष्यद्वादिभिः उक्तम्।
14:6 सर्वाणि राष्ट्राणि च परिवर्तयिष्यन्ति, भगवतः परमेश्वरं यथार्थतया भयं करिष्यन्ति, दफन करिष्यन्ति च
तेषां मूर्तिः।
14:7 तथा सर्वाणि राष्ट्राणि भगवन्तं स्तुवन्ति, तस्य प्रजाः च ईश्वरं स्वीकुर्वन्ति।
प्रभुः स्वजनं उत्थापयिष्यति; ये च भगवन्तं प्रेम्णा सर्वे
ईश्वरः सत्येन न्यायेन च अस्माकं भ्रातृभ्यः दयां कुर्वन् आनन्दं प्राप्स्यति।
14:8 अधुना पुत्र, नीनवेतः निर्गच्छ, यतः ये वस्तूनि
योनासः भविष्यद्वादिना यत् उक्तं तत् अवश्यमेव सम्भवति।
14:9 किन्तु त्वं व्यवस्थां आज्ञां च पालयित्वा दयालुः भव
न्याय्यं च, यथा भवतः कुशलं भवेत्।
14:10 मां च शिष्टतया दफनय, तव माता च मया सह। परन्तु न पुनः स्थगयन्तु
निनेवे । स्मर्यतां पुत्र अमनः कथं अचियाचरं सम्पादितवान् यत् तं आनयत्
उपरि, कथं प्रकाशात् तं अन्धकारं नीतवान्, कथं च फलं दत्तवान्
him again: तथापि अचियाचारुः उद्धारितः, परन्तु अन्यस्य तस्य फलम् आसीत्: यतः
सः अन्धकारे अवतरत्। मनस्सः दक्षिणां दत्त्वा जालेभ्यः मुक्तः अभवत्
मृत्युः यत् ते तस्य कृते स्थापितवन्तः, किन्तु अमनः जाते पतितः
नष्टः अभवत् ।
14:11 अतः इदानीं पुत्र, भिक्षा किं करोति, कथं धर्मः इति विचारय
प्रयच्छति । इत्येवमुक्त्वा स भूतं त्यक्तवान्
शय्या, शतं अष्टपञ्चाशत् वर्षीयः सन्; स च तं दफनम् अकरोत्
सम्मानपूर्वक।
14:12 यदा तस्य माता अन्ना मृता तदा सः तां पित्रा सह अन्त्येष्टौ। किन्तु
टोबियाः स्वपत्न्या बालकैः सह एकबताने प्रस्थितवान् तस्य रगुएलं प्रति
श्वशुरः, २.
14:13 यत्र सः गौरवेण वृद्धः भूत्वा पितरं मातरं च दफनम् अकरोत्
विधिः सम्मानपूर्वकं, सः च तेषां द्रव्यं, पितरं च उत्तराधिकारं प्राप्तवान्
टोबिटस्य।
14:14 ततः सप्तविंशतिशतः सन् मीडियादेशस्य एकबताने मृतः
वर्षाणि यावत् ।
14:15 किन्तु सः मृत्योः पूर्वं नीनवेनगरस्य विनाशस्य विषये श्रुतवान्, यत् आसीत्
नबूचोदोनोसोर-अस्सुरेस्-इत्यनेन गृहीतः, तस्य मृत्योः पूर्वं सः आनन्दितः अभवत्
नीनवे इत्यस्य उपरि।