टोबिट्
13:1 ततः तोबिटः आनन्दस्य प्रार्थनां लिखित्वा अवदत्, “ईश्वरः धन्यः भवतु।”
सदा जीवति, तस्य राज्यं धन्यं भवतु।
13:2 यतः सः ताडयति, दयां च करोति, सः नरकं नयति,...
पुनः उत्थापयति, न च कश्चित् तस्य हस्तं परिहर्तुं शक्नोति।
13:3 हे इस्राएलस्य सन्तानाः अन्यजातीयानां समक्षं तं स्वीकुर्वन्तु, यतः तस्य अस्ति
तेषु अस्मान् विकीर्णवान्।
13:4 तत्र तस्य माहात्म्यं वदन्तु, सर्वेषां जीवानां पुरतः तं स्तुवन्तु, यतः सः
अस्माकं प्रभुः अस्ति, सः अस्माकं पिता परमेश्वरः सदा।
13:5 सः अस्मान् अधर्माणां कारणात् ताडयिष्यति, पुनः दयां च करिष्यति।
येषु राष्ट्रेषु सः अस्मान् विकीर्णवान्, तेषु सर्वेषु राष्ट्रेषु अस्मान् सङ्गृहीष्यति।
13:6 यदि यूयं सर्वहृदयेन, सर्वमनसा च तस्य समीपं गच्छथ, तथा च
तस्य पुरतः ऋजुतया व्यवहारं कुरु, तदा सः युष्मान् प्रति आगमिष्यति, न निगूहति।”
तस्य मुखं त्वत्तः। तस्माद् पश्य त्वया किं करिष्यति, स्वीकारं च कुरु
तं सर्वमुखेन स्तुवन् पराक्रमेश्वरं प्रशंसय च
नित्यं राजा । मम बन्धनदेशे तं स्तुवामि, च
पापं राष्ट्रं प्रति तस्य पराक्रमं महिमा च घोषयतु। हे पापिनो व्यावर्त्य च
तस्य पुरतः न्यायं कुरु: को वक्तुं शक्नोति यत् सः भवन्तं स्वीकुर्यात्, अपि च कृतवान् वा
दया त्वयि?
13:7 अहं मम ईश्वरस्य स्तुतिं करिष्यामि, मम आत्मा स्वर्गराजस्य स्तुतिं करिष्यति,...
तस्य माहात्म्यम् आनन्दयिष्यति।
13:8 सर्वे वदन्तु, तस्य धर्मस्य कृते सर्वे स्तुवन्तु।
13:9 हे यरुशलेम, पवित्रनगरं, सः त्वां तव बालकानां कृते ताडयिष्यति
कार्यं करोति, पुनः धर्मात्मपुत्रेषु दयां करिष्यति।
13:10 भगवतः स्तुतिं कुरु यतः सः भद्रः अस्ति, शाश्वतं च स्तुवतु
राजा यथा पुनः त्वयि तस्य निवासस्थानं हर्षेण निर्मितं भवतु, अस्तु
सः तत्र त्वयि बद्धान् आनन्दं कुरु, त्वां च प्रेम करोतु
सदा हि ये कृपणाः।
13:11 बहूनि राष्ट्राणि दूरतः भगवतः परमेश् वरस्य नाम्नः समीपं दानैः सह आगमिष्यन्ति
तेषां हस्तेषु स्वर्गराजाय दानं अपि; सर्वाणि पुस्तिकानि करिष्यन्ति
त्वां बहु हर्षेण स्तुवतु।
13:12 शापिताः सर्वे ये त्वां द्वेष्टि, ये च प्रेम्णा भवन्ति ते सर्वे धन्याः भविष्यन्ति
त्वां सदा ।
13:13 धार्मिकाणां सन्तानानां कृते आनन्दं कुरुत, हर्षं च कुरुत, यतः ते भविष्यन्ति
समाहृत्य धर्मात्मा भगवन्तं आशीर्वादं दास्यति।
13:14 हे धन्याः ते त्वां प्रेम्णा भवन्ति, यतः ते तव शान्तिं आनन्दयिष्यन्ति।
धन्याः ते तव सर्वप्रहारैः दुःखिताः; कृते
ते त्वां कृते आनन्दं करिष्यन्ति, यदा ते तव सर्वं महिमा दृष्ट्वा
सदा प्रसन्नः भविष्यति।
13:15 मम आत्मा ईश्वरं महान् राजा आशीर्वादं ददातु।
13:16 यतः यरुशलेम नीलमणिभिः, पन्नाभिः च निर्मितं भविष्यति,...
बहुमूल्यं तव भित्तिः गोपुराणि च युद्धानि च शुद्धसुवर्णैः।
13:17 यरुशलेमस्य वीथीः बेरिलेन कार्बुन्कुलेन च पक्के भविष्यन्ति
ओफिरस्य शिलाः ।
13:18 तस्याः सर्वे वीथीः वदिष्यन्ति, हलेलुया। ते च तं स्तुविष्यन्ति।
“धन्यः सन् परमेश् वरः यः तस्य स्तुतिं सदाम् अकरोत्।”