टोबिट्
12:1 तदा तोबिटः स्वपुत्रं तोबियां आहूय तं अवदत्, हे पुत्र, तत् पश्यतु
मनुष्यस्य वेतनं त्वया सह गतं, त्वया तस्मै दातव्यम्
अधिकः।
12:2 तदा टोबियाः तं अवदत्, हे पिता, तस्मै अर्धं दातुं मम हानिः नास्ति
ये मया आनीताः तेषां विषये।
12:3 यतः सः मां भवतः समीपं अभयम् आनयत्, मम भार्यां च स्वस्थं कृतवान्।
धनं च मम कृते आनयत्, तथैव त्वां च चिकित्सां कृतवान्।
12:4 अथ वृद्धः अवदत्, तस्य योग्यम् अस्ति।
12:5 ततः सः स्वर्गदूतं आहूय तम् अवदत्, “यत् यूयं सर्व्वस्य अर्धं गृहाण।”
आनयन्ति गच्छन्ति च अभयम्।
12:6 ततः सः ताभ्यां पृथक् कृत्वा अवदत्, “ईश्वरस्य स्तुतिं कुरुत, तस्य स्तुतिं कुरुत।
तस्य कृतानां कार्याणां कृते तस्य महतीं कुरुत, तस्य स्तुतिं च कुरुत
त्वं सर्वेषां जीवानां दर्शने। ईश्वरस्य स्तुतिः, उन्नयनं च साधु
तस्य नाम, परमेश्वरस्य कार्याणि च गौरवपूर्वकं प्रदर्शयितुं; अतः भव
न तु तस्य स्तुतिं कर्तुं शिथिलः।
12:7 राज्ञः रहस्यं निकटं स्थापयितुं साधु, परन्तु तत् गौरवपूर्णम्
ईश्वरस्य कार्याणि प्रकाशयन्तु। कुरु यद् भद्रं न अशुभं स्पृशति
त्वम्u200c।
12:8 प्रार्थना भद्रं उपवासेन दक्षिणा धर्मेण च। किञ्चित् सह
धर्मः अधर्मेण सह बहुभ्यः श्रेष्ठः। इति श्रेयः
सुवर्णं स्थापयितुं अपेक्षया दक्षिणां ददातु।
12:9 भिक्षा हि मृत्युतः मोचयति, सर्वं पापं च शुद्धं करिष्यति। तानि
ये भिक्षां धर्मं च कुर्वन्ति ते जीवनेन पूरिताः भविष्यन्ति।
12:10 ये तु पापं कुर्वन्ति ते स्वजीवनस्य शत्रवः।
12:11 नूनम् अहं भवतः किमपि निकटं न स्थापयिष्यामि। अहं हि अवदम्, साधु आसीत्
राज्ञः रहस्यं निमील्य स्थापयन्तु, परन्तु तत् प्रकाशयितुं गौरवपूर्णम् आसीत्
ईश्वरस्य कार्याणि।
12:12 अतः त्वं यदा प्रार्थयसि तदा अहं तव स्नुषा सारा च प्रार्थितवान्
पवित्रस्य समक्षं भवतः प्रार्थनानां स्मरणं आनय, यदा च त्वं
मृतान् दफनवान्, अहं त्वया सह अपि तथैव आसम्।
12:13 यदा च त्वं उत्थाय भोजनं त्यक्त्वा गन्तुं न विलम्बितवान्
मृतान् आच्छादय, तव सत्कर्म मम कृते न निगूढम्, किन्तु अहं सह आसम्
त्वा ।
12:14 इदानीं परमेश्वरः मां प्रेषितवान् यत् अहं त्वां तव स्नुषां सारां च चिकित्सितुं।
12:15 अहं राफेलः, सप्तसु पवित्रदूतेषु अन्यतमः, ये प्रार्थनां प्रस्तुतयन्ति
सन्ताः, ये च पवित्रस्य महिमा पुरतः अन्तः बहिः च गच्छन्ति।
12:16 ततः तौ व्याकुलौ भूत्वा मुखयोः पतितौ, यतः तौ
भयम् अभवत् ।
12:17 किन्तु सः तान् अवदत्, “मा भयं कुरुत, यतः युष्माकं कुशलं भविष्यति। प्रशंसा
ईश्वर अतः।
12:18 यतः मम अनुग्रहात् न, किन्तु अस्माकं परमेश्वरस्य इच्छायाः कारणात् अहं आगतः।
अतः तं नित्यं स्तुवन्तु।
12:19 एतानि सर्वाणि दिनानि अहं युष्माकं समक्षं प्रकटितवान्; किन्तु अहं न खादितवान् न पिबितवान्।
किन्तु यूयं दर्शनं दृष्टवन्तः।
12:20 अतः इदानीं परमेश्वरं धन्यवादं ददातु, यतः अहं प्रेषितस्य समीपं गच्छामि। किन्तु
पुस्तके कृतानि सर्वाणि कार्याणि लिखत।
12:21 उत्थाय ते तं पुनः न दृष्टवन्तः।
12:22 ततः ते ईश्वरस्य महतीं आश्चर्यं च कार्याणि स्वीकृतवन्तः, कथं च...
तेभ्यः भगवतः दूतः प्रकटितः आसीत्।