टोबिट्
11:1 एतेषां पश्चात् टोबियाः दत्तं परमेश्वरं स्तुवन् स्वमार्गं गतः
तस्मै समृद्धयात्रा कृता, तस्य भार्यायाः रगुएलं एड्ना च आशीर्वादं दत्त्वा गतः
तस्य मार्गे यावत् ते नीनवेनगरस्य समीपं न गच्छन्ति स्म।
11:2 तदा राफेलः टोबियां अवदत्, भ्राता त्वं जानासि यत् त्वं कथं गतः
तव पिता : १.
11:3 तव भार्यायाः पुरतः त्वरया गृहं सज्जीकरोमः।
११:४ मत्स्यस्य पित्तं च हस्ते गृहाण। अतः ते स्वमार्गं गतवन्तः, च
श्वः तेषां पश्चात् अगच्छत्।
11:5 इदानीं अन्ना स्वपुत्रस्य मार्गं प्रति परितः पश्यन्ती उपविष्टवती।
11:6 सा तं आगच्छन्तं दृष्ट्वा तस्य पितरं अवदत्, पश्य तव पुत्र
आगच्छति, तेन सह गतः पुरुषः च।
11:7 तदा राफेलः अवदत्, “तोबिया, अहं जानामि यत् तव पिता नेत्राणि उद्घाटयिष्यति।”
11:8 अतः त्वं तस्य नेत्रेषु पित्तेन अभिषिञ्चसि, चुभितः च
तेन मर्दयिष्यति, श्वेतत्वं च पतति, सः च करिष्यति
त्वां पश्यतु।
11:9 ततः अन्ना धावित्वा पुत्रस्य कण्ठे पतित्वा अवदत्
तं, दृष्ट्वा अहं त्वां पुत्र, इतः परं सन्तुष्टः अस्मि
ग्लह। तौ च उभौ रोदितौ।
11:10 तोबिटः अपि द्वारं प्रति निर्गत्य ठोकरं खादितवान्, किन्तु तस्य पुत्रः धावितवान्
तस्मै, .
11:11 पितरं गृहीत्वा पितरं पित्तं प्रहारितवान्।
नेत्रे, सुआशा भव तात इति वदन्।
11:12 यदा च तस्य नेत्राणि स्फुरितुं आरब्धानि तदा सः तान् मर्दितवान्;
11:13 तस्य नेत्रकोणात् श्वेतत्वं च पिलितम्, यदा च सः
दृष्ट्वा पुत्रं कण्ठे पतितः।
11:14 सः रोदिति स्म, “हे देव, धन्यः, धन्यः च तव नाम।”
सदा; तव सर्वे पवित्रदूताः धन्याः सन्ति।
11:15 त्वं हि प्रहारं कृत्वा मयि दयां कृतवान्, यतः पश्य अहं मम...
पुत्रः टोबियासः । तस्य पुत्रः हर्षितः सन् पितरं महतां कथितवान्
मीडियायां तस्य कृते यत् घटितं तत्।
11:16 ततः तोबिटः नीनवेद्वारे स्वस्नुषां मिलितुं निर्गतवान्।
हर्षं कुर्वन् ईश्वरस्य स्तुतिं कुर्वन्तः, ये तं गच्छन्तं दृष्टवन्तः ते विस्मिताः अभवन्, यतः
सः स्वस्य दर्शनं प्राप्तवान् आसीत्।
11:17 किन्तु तोबियाः तेषां पुरतः धन्यवादं दत्तवान् यतः परमेश् वरः तस्मै दयाम् अकरोत्। तथा
यदा सः स्नुषां सारां समीपं गतः, तदा सः तां आशीर्वादं दत्तवान्।
त्वं स्वागतं पुत्री, ईश्वरः धन्यः भवतु यः त्वां नीतवान्
अस्मान्, धन्यौ भवतः पिता तव माता च। मध्ये च आनन्दः आसीत्
तस्य सर्वे भ्रातरः ये नीनवेनगरे आसन्।
11:18 अचियाचरः तस्य भ्रातुः पुत्रः नस्बासः च आगतः।
11:19 टोबियासस्य विवाहः सप्तदिनानि अतीव आनन्देन आयोजितः।