टोबिट्
10:1 तस्य पिता तोबिटः प्रतिदिनं गणयति स्म, यात्रायाः दिवसान् कदा च गणयति स्म
व्यतीताः आसन्, ते च न आगतवन्तः,
10:2 तदा तोबिट् अवदत्, “किं ते निरुद्धाः सन्ति? अथवा गबाएलः मृतः, नास्ति च
मनुष्यः तस्मै धनं दातुं?
१०:३ अतः सः अतीव दुःखितः अभवत् ।
10:4 तदा तस्य भार्या तम् अवदत्, मम पुत्रः मृतः, यतः सः दीर्घकालं तिष्ठति। तथा
सा तं विलपितुं प्रवृत्ता, उक्तवती च।
10:5 इदानीं अहं किमपि न चिन्तयामि पुत्र यतः अहं त्वां मुक्तवान्, प्रकाशस्य
मम नेत्रे ।
10:6 यस्मै तोबिटः अवदत्, “निःशब्दाः भव, मा पालनम्, यतः सः सुरक्षितः अस्ति।”
10:7 सा तु अवदत्, “निःशब्दाः भव, मा मां वञ्चय; मम पुत्रः मृतः अस्ति। तथा
सा प्रतिदिनं तेषां गमनमार्गे निर्गच्छति स्म, मांसं न खादति स्म
दिवा न निवृत्ता पूर्णरात्रौ स्वपुत्रं टोबियां शोचति स्म।
यावत् विवाहस्य चतुर्दशदिनानि समाप्ताः, ये रगुएलस्य आसन्
तत्र व्ययितव्यमिति शपथं कृतवान्। तदा तोबियाः रगुएलं प्राह, अहं गच्छामि।
मम पिता मम माता च मां द्रष्टुं न पुनः पश्यतः।
10:8 किन्तु तस्य श्वशुरः तं अवदत्, मया सह तिष्ठ, अहं प्रेषयिष्यामि
तव पितरं कथयिष्यन्ति यत् त्वया सह कथं गच्छति।
10:9 किन्तु तोबियाः अवदत्, “न; किन्तु अहं पितुः समीपं गच्छामि।
10:10 ततः रगुएलः उत्थाय तस्मै सारां स्वभार्यां तस्य अर्धं च धनं दत्तवान्।
सेवकाः पशवः धनं च।
10:11 ततः सः तान् आशीर्वादं दत्त्वा प्रेषितवान्, “स्वर्गस्य ईश्वरः ददातु।”
भवन्तः समृद्धयात्राम्, मम बालकाः।
10:12 सः स्वपुत्रीं अवदत्, “पितरं श्वश्रूरं च आदरयतु।
ये तव मातापितरौ स्तः, येन अहं भवतः विषये शुभं वचनं शृणोमि। स च
तां चुम्बितवान्। एडना अपि टोबियां अवदत्, स्वर्गेश्वरः त्वां पुनः स्थापयतु।
मम प्रियभ्राता, मम कन्यायाः तव बालकान् द्रष्टुं च प्रयच्छतु
मम मृत्योः पूर्वं सारा, यत् अहं भगवतः पुरतः आनन्दं प्राप्नुयाम्, पश्य, अहं करोमि
मम कन्या तव विशेषविश्वासस्य; यत्र सन्ति तां मा प्रार्थयतु
पीडा।