टोबिट्
8:1 भोजनं कृत्वा ते टोबियां तस्याः समीपम् आनयन्।
8:2 गच्छन् सः राफेलस्य वचनं स्मृत्वा भस्मं गृहीतवान्
गन्धानाम्, मत्स्यस्य हृदयं यकृत् च स्थापयित्वा।
तेन धूमं च कृतवान्।
8:3 यः गन्धः दुष्टात्मना गन्धं प्राप्य सः पलायितवान्
मिस्रदेशस्य परमभागेषु स्वर्गदूतः तं बद्धवान्।
8:4 ततः परं तौ एकत्र निरुद्धौ अभवताम्, टोबियाः ततः उत्थितः
शय्या, उक्तवान् भगिनी, उत्तिष्ठ, ईश्वरस्य दयां भवतु इति प्रार्थयामः
अस्माकं उपरि।
8:5 ततः टोबियाः वक्तुं प्रवृत्तः, “हे अस्माकं पितृणां परमेश्वर, त्वं धन्यः असि
धन्यं तव पवित्रं गौरवपूर्णं च नाम सदा; स्वर्गः आशीर्वादं ददातु
त्वां च सर्वे प्राणिनः।
8:6 त्वं आदमं कृत्वा तस्मै हव्वाम् सहायिकां कृत्वा स्थातुं दत्तवान्: of
ते मनुष्याः आगताः, त्वया उक्तं, मनुष्यः भवितुमर्हति इति न साधु
एकाकी; तस्य सदृशं साहाय्यं कुर्मः।
8:7 अधुना च भगवन् एतां मम भगिनीं कामार्थं न गृह्णामि किन्तु ऋजुतया।
अतः दयालुतया व्यवस्थापयन्तु यत् वयं मिलित्वा वृद्धाः भवेम।
8:8 सा च तेन सह अवदत्, आमेन्।
८:९ अतः तौ तस्याः रात्रौ उभौ सुप्तवन्तौ। रगुएलः उत्थाय गत्वा क
गंभीर,
8:10 सः अपि मृतः भवेत् इति अहं भीतः अस्मि।
8:11 किन्तु रगुएलः स्वगृहे आगतः।
८:१२ सः स्वपत्न्या एड्नाम् अवदत्। एकं दासीं प्रेषयतु, सा च पश्यतु
सः जीवति वा, यदि सः न अस्ति तर्हि वयं तं दफनयामः, कश्चित् न जानाति
इदम्u200c।
8:13 ततः दासी द्वारं उद्घाट्य प्रविश्य तौ सुप्तौ अपश्यत्।
8:14 ततः बहिः आगत्य तान् अवदत् यत् सः जीवितः अस्ति।
8:15 तदा रगुएलः ईश्वरं स्तुवन् अवदत्, हे देव, त्वं स्तुतयोग्यः असि
सर्वैः शुद्धैः पवित्रैः स्तुतिभिः सह; अतः तव सन्ताः त्वां स्तुवन्तु
तव सर्वे प्राणिनः; तव सर्वे स्वर्गदूताः तव निर्वाचिताः च त्वां स्तुवन्तु
सदा।
8:16 त्वं स्तुतव्यः यतः त्वया मां आनन्दितः कृतः; स च न
मम समीपम् आगच्छतु यत् मया शङ्कितं; किन्तु त्वया अस्माभिः सह यथावत् व्यवहारः कृतः
तव महती दया।
8:17 त्वं स्तुतव्यः यतः त्वया दया कृता द्वयोः ये आसन्
पितृसन्तानैकजाताः प्रसादं कुरु प्रभो तथा
आनन्देन दयया च आरोग्येण जीवनं समाप्तं कुर्वन्ति।
8:18 ततः रगुएलः स्वभृत्यान् चितापूरयितुं आज्ञापितवान्।
8:19 चतुर्दशदिनानि च विवाहोत्सवम् आचरति स्म।
8:20 यतः विवाहदिनानां समाप्तेः पूर्वं रगुएलः अवदत्
तं शपथेन यत् चतुर्दशदिनानि यावत् न प्रस्थास्यति
विवाहस्य अवधिः समाप्तः आसीत्;
8:21 ततः च स्वस्य मालस्य अर्धभागं गृहीत्वा स्वस्य समीपं अभयम् गच्छेत्
पिता; शेषं च भवेत् यदा अहं मम भार्या च मृतौ भवेताम्।