टोबिट्
7:1 एकबताने आगत्य ते रगुएलस्य गृहं प्राप्तवन्तः।
सारा तान् मिलित्वा परस्परं अभिवादनं कृत्वा सा आनयत्
तान् गृहे प्रविशति।
7:2 तदा रागुएलः स्वपत्न्या एड्नाम् अवदत्, “अयं युवकः टोबिट् इत्यस्य कथं सदृशः अस्ति।”
मम मातुलः !
7:3 तदा रगुएलः तान् पृष्टवान्, भ्रातरः यूयं कुतः आगताः? यस्मै ते अवदन् ।
वयं नेफ्थालिमपुत्राणां स्मः, ये नीनवेनगरे बद्धाः सन्ति।
7:4 तदा सः तान् अवदत्, “किं यूयं अस्माकम् बान्धवं टोबिट् जानाथ? ते च अवदन्, वयम्
तं विद्धि। अथ सः अवदत्, किं सः स्वस्थः अस्ति?
7:5 ते अवदन्, सः जीवति, स्वस्थः च अस्ति, तोबियाः अवदत्, “सः।”
इति मम पिता।
7:6 ततः रगुएलः उत्प्लुत्य तं चुम्बयित्वा रोदिति स्म।
7:7 आशीर्वादं दत्त्वा तम् अवदत्, त्वं प्रामाणिकस्य पुत्रः असि
सत्पुरुषः। किन्तु सः टोबिट् अन्धः इति श्रुत्वा दुःखितः अभवत्।
तथा रोदिति स्म।
7:8 तथैव तस्य पत्नी एडना तस्य पुत्री सारा च रोदिति स्म। अपि च ते
तान् हर्षेण मनोरञ्जितवान्; तदनन्तरं च तेषां मेषः मारितः आसीत्
मेषं, ते मेजस्य उपरि मांसस्य भण्डारं स्थापयन्ति। तदा तोबिया राफेलम् अवदत्।
अजरियासभ्राता, तानि वस्तूनि वदतु, येषां विषये त्वं द्वन्द्वे उक्तवान्
मार्गः, अयं व्यापारः च प्रेषितः भवतु।
7:9 ततः सः रगुएलेन सह विषयं संप्रेषितवान्, ततः रगुएलः टोबियां अवदत्।
खादन्तु पिबन्तु, आनन्दं च कुर्वन्तु:
7:10 मम कन्यायाः विवाहः युक्तः तथापि अहं
ते सत्यं वक्ष्यति।
7:11 मया मम कन्या सप्तपुरुषेभ्यः विवाहे दत्ता, ये तस्याः रात्रौ मृताः
ते तस्याः समीपं प्रविष्टाः, तथापि वर्तमानकाले आनन्दं प्राप्नुवन्तु। परन्तु टोबियासः
उक्तवान् अहम् अत्र किमपि न खादिष्यामि यावत् वयं सहमताः भूत्वा परस्परं शपथं न कुर्मः।
7:12 रगुएलः अवदत्, तर्हि इतः परं तां यथाविधि गृहाण, यतः
त्वं तस्याः मातुलः, सा च तव, दयालुः ईश्वरः त्वां ददाति
सर्वेषु विषयेषु सुसिद्धिः।
7:13 ततः सः स्वपुत्रीं साराम् आहूय सा स्वपितुः समीपम् आगत्य सः च
तां हस्तं गृहीत्वा टोबियासस्य भार्यारूपेण दत्तवान्, पश्यतु।
मूसानियमानुसारं तां गृहीत्वा पितुः समीपं नय। स च
तान् आशीर्वादितवान्;
7:14 एड्नाम् स्वपत्नीम् आहूय कागदं गृहीत्वा तस्य यन्त्रं लिखितवान्
सन्धिः, तस्य मुद्रणं च कृतवान्।
७:१५ ततः ते खादितुम् आरब्धवन्तः ।
7:16 ततः परं रगुएलः स्वपत्न्या एड्नाम् आहूय तां अवदत्, भगिनी, सज्जतां कुरु
अन्यं कक्षं, तां तत्र आनयतु।
7:17 सा तस्य आज्ञानुसारं कृत्वा तां तत्र आनीतवती।
सा रोदिति स्म, सा च स्वकन्यायाः अश्रुपातं प्राप्य अवदत्
तस्याः,
7:18 मम पुत्री, सान्त्वना भव; स्वर्गपृथिवीपतिः त्वां ददातु
अस्य दुःखस्य आनन्दं कुरु, मम पुत्री, सान्त्वना भव।