टोबिट्
6:1 ते यात्रायां गच्छन्तः सायंकाले नदीं प्रति आगतवन्तः
तिग्रिस्, ते च तत्र निवसन्ति स्म।
6:2 यदा सः युवकः प्रक्षालितुं अवतरत् तदा मत्स्यः बहिः प्लवति स्म
नदीं, तं च भक्षयिष्यति स्म।
6:3 तदा दूतः तं अवदत्, मत्स्यं गृहाण। युवकः च धारितवान्
मत्स्यस्य, तं भूमिं प्रति आकृष्य।
6:4 तस्मै स्वर्गदूतः अवदत्, मत्स्यं उद्घाट्य हृदयं यकृत् च गृहाण
पित्तं च सुरक्षितं स्थापयित्वा।
6:5 अतः सः युवकः स्वर्गदूतस्य आज्ञानुसारं कृतवान्; यदा च तेषां आसीत्
मत्स्यं भृष्टवन्तः, ते तत् खादितवन्तः, ततः तौ द्वौ अपि मार्गं गतवन्तौ।
यावत् ते एकबताने समीपं न गतवन्तः।
6:6 तदा सः युवकः स्वर्गदूतं अवदत्, “अजरिया भ्राता, किं प्रयोजनम्
हृदयं यकृत् च मत्स्यस्य गल् च?
6:7 सः तं अवदत्, हृदयं यकृत् च स्पृशन्, यदि पिशाचः वा
दुष्टात्मा कस्यापि कष्टं करोति, अस्माभिः तस्य धूमः कर्तव्यः पुरुषस्य पुरतः वा
स्त्री, दलं च न पुनः व्याकुलं भविष्यति।
६:८ पित्तस्य विषये तु यस्य पुरुषस्य श्वेतत्वं भवति तस्य अभिषेकः साधु
नेत्रे, स च स्वस्थः भविष्यति।
6:9 यदा ते रागेसस्य समीपं गतवन्तः।
6:10 स्वर्गदूतः युवकं अवदत्, भ्राता, अद्य वयं तस्य समीपे निवासं करिष्यामः
रगुएलः, यः तव मातुलः अस्ति; तस्य एकाकी कन्या अपि अस्ति, यस्याः नाम सारा अस्ति; अहम्u200c
तस्याः कृते वक्ष्यति यत् सा त्वां भार्यारूपेण दीयते।
6:11 त्वमेव हि तस्याः अधिकारः भवति, यतः त्वं केवलं तस्याः एव असि
बन्धुः ।
6:12 दासी च सुन्दरी बुद्धिमान् च अस्ति, अतः इदानीं मां शृणुत अहं वदिष्यामि
तस्याः पितरं प्रति; तथा यदा वयं रेगेस् तः आगमिष्यामः तदा वयं उत्सवस्य उत्सवं करिष्यामः
विवाहः - यतः अहं जानामि यत् रगुएलः तां तदनुसारेण अन्येन सह विवाहं कर्तुं न शक्नोति
मूसानियमं प्रति, किन्तु सः मृत्युदोषी भविष्यति, यतः अधिकारः
उत्तराधिकारस्य अन्येभ्यः अपेक्षया भवतः अधिकं भवति।
6:13 तदा सः युवकः स्वर्गदूतं अवदत्, “अजरिया भ्राता मया श्रुतम्।”
यत् एषा दासी सप्तपुरुषेभ्यः दत्ता, ये सर्वे मृताः
विवाहकक्षः ।
6:14 इदानीं च मम पितुः एकमात्रः पुत्रः अस्मि, अहं भीतः अस्मि, मा भूत् यदि अहं प्रविशामि
तस्याः कृते अहं पूर्ववत् म्रियमाणः अस्मि, यतः दुष्टात्मा तां प्रेम करोति।
यया शरीरं कश्चित् क्षतिं न करोति, किन्तु तस्याः समीपं ये आगच्छन्ति। अतोऽहमपि
भयं कुरुत यत् अहं म्रियमाणः अस्मि, मम पितुः मम मातुः च प्राणान् आनयतु इति कारणात्
मां दुःखेन श्मशानं प्रति, यतः तेषां दफनार्थं अन्यः पुत्रः नास्ति।
6:15 तदा दूतः तं अवदत्, किं त्वं तान् उपदेशान् न स्मरसि ये
तव पिता त्वां दत्तवान् यत् त्वं स्वस्य भार्यां विवाहं करोषि
बन्धु? अतः मां शृणु भ्रात; सा हि त्वां दीयते
भार्या; त्वं च दुष्टात्मनः गणनां मा कुरु; अस्यैव रात्रौ कृते
सा त्वां विवाहे दीयते वा।
6:16 यदा च त्वं विवाहकक्षे आगमिष्यसि तदा त्वं गृह्णासि
गन्धभस्म, तेषां उपरि किञ्चित् हृदयं यकृत् च स्थापयति
मत्स्यं तेन धूमं कुर्यात्।
6:17 पिशाचः च तत् जिघ्राय पलाययिष्यति, पुनः कदापि न आगमिष्यति
अधिकं, किन्तु यदा त्वं तस्याः समीपं आगमिष्यसि तदा भवन्तौ उत्थाय प्रार्थयतु
यः परमेश् वरः दयालुः, यः युष् माकं प्रति दयां करिष्यति, युष् माकं तारयिष्यति च, भयं कुरुत
न, यतः सा भवतः कृते आदौ एव नियुक्ता अस्ति; त्वं च करिष्यसि
तां रक्ष, सा त्वया सह गमिष्यति। अपि च सा इति मन्ये
त्वां प्रजास्यति। एतानि श्रुत्वा टोबियासः
तां प्रेम्णा, तस्य हृदयं च प्रभावीरूपेण तया सह सम्बद्धम् आसीत्।