टोबिट्
5:1 तदा तोबियाः अवदत्, “पिता, अहं तव यत् किमपि करिष्यसि तत् सर्वं करिष्यामि।”
आज्ञापितवान् अस्ति यत् -
5:2 किन्तु अहं तं न जानन् कथं धनं प्राप्नुयाम्?
5:3 ततः सः तस्मै हस्तलेखं दत्त्वा तम् अवदत्, त्वां पुरुषं अन्वेष्यताम्
यः त्वया सह गन्तव्यः, अहं जीवति, अहं तस्मै वेतनं दास्यामि।
गत्वा च धनं प्राप्नुयात्।
5:4 अतः सः पुरुषं अन्वेष्टुं गतः तदा सः राफेलम् अवाप्तवान् यः क...
दूत।
५:५ किन्तु सः न जानाति स्म; स तम् अब्रवीत् किं त्वं मया सह रागेस् गन्तुं शक्नोषि?
किं च तानि स्थानानि सम्यक् जानासि?
5:6 यस्मै स्वर्गदूतः अवदत्, अहं त्वया सह गमिष्यामि, अहं मार्गं सम्यक् जानामि।
यतः अहं अस्माकं भ्रातुः गबाएलस्य समीपे निवासं कृतवान्।
5:7 तदा टोबियाः तं अवदत्, “यावत् अहं पितरं न वदामि तावत् मम कृते तिष्ठतु।”
५:८ ततः सः तं अवदत्, गच्छ मा स्थगय। अतः सः प्रविश्य स्वस्य इति अवदत्
पिता, पश्य, मया एकः प्राप्तः यः मया सह गमिष्यति। ततोऽब्रवीत् ।
तं मम समीपं आहूयताम्, यत् अहं ज्ञास्यामि यत् सः कस्य गोत्रस्य अस्ति, सः वा अस्ति वा
त्वया सह गन्तुं विश्वस्तः पुरुषः।
5:9 ततः सः तं आहूय प्रविश्य ते परस्परं अभिवादनं कृतवन्तः।
5:10 तदा तोबिटः तं अवदत्, “भ्राता, त्वं कस्य गोत्रस्य कुलस्य च मां दर्शयतु।”
कला।
5:11 यस्मै सः अवदत्, किं त्वं गोत्रं वा कुटुम्बं वा भाडे वा अन्विष्यसि
तव पुत्रेण सह गन्तुं? तदा टोबिट् तं अवदत्, “अहं भ्राता, तव ज्ञातुम् इच्छामि।”
बन्धुः नाम च ।
5:12 ततः सः अवदत्, “अहं अजरियाः, अनन्यायाः महान् तव च पुत्रः अस्मि
भ्रातरः ।
5:13 तदा तोबीतः अवदत्, “भवतः स्वागतं भ्रातः; मा इदानीं मयि क्रुद्धः भव,
यतः मया तव गोत्रं तव कुलं च ज्ञातुं पृष्टम्; त्वं हि
मम भ्राता, प्रामाणिकः, उत्तमः च, यतः अहं अननियां जानामि च
तस्य महान् सामयायाः पुत्राः योनाथाः यदा वयं मिलित्वा यरुशलेमनगरं गच्छामः
पूजां कर्तुं प्रथमजातं च फलानां दशमांशं च अर्पितवान्; तथा
ते अस्माकं भ्रातृणां दोषेण न प्रलोभिताः, मम भ्राता, त्वं
उत्तमस्य स्टॉकस्य कला।
५:१४ किन्तु कथयतु, अहं त्वां किं वेतनं दास्यामि? किं त्वं दिने एकं द्रचम्, च
आवश्यकवस्तूनि, यथा मम स्वपुत्रस्य?
5:15 अपि च यदि यूयं सुरक्षिताः प्रत्यागच्छन्ति तर्हि अहं भवतः वेतने किमपि योजयिष्यामि।
५:१६ अतः ते सुप्रसन्नाः अभवन् । ततः सः टोबियां अवदत्, “आत्मानं सज्जीकुरु।”
यात्रां, ईश्वरः च भवन्तं उत्तमं यात्रां प्रेषयति। यदा च तस्य पुत्रस्य...
यात्रायाः सर्वाणि वस्तूनि सज्जीकृत्य पिता अवदत्, त्वम् अनेन सह गच्छ
मनुष्यः, स्वर्गे निवसन् ईश्वरः च भवतः यात्रां समृद्धं करोतु, तथा च
ईश्वरस्य दूतः भवतः संगतिं स्थापयतु। अतः ते उभौ, युवानः च निर्गतौ
मनुष्यस्य श्वः तेषां सह।
5:17 किन्तु तस्य माता अन्ना रोदिति स्म, टोबिट् इत्यस्मै अवदत्, त्वया किमर्थम् अस्माकं प्रेषणं कृतम्
पुत्रः? किं सः अस्माकं हस्तस्य दण्डः नास्ति, अस्माकं पुरतः अन्तः बहिः गमनम्?
5:18 धनं धनं योजयितुं लोभं मा कुरुत, किन्तु तत् आदरेण कचरा इव भवतु
अस्माकं बालकस्य।
५:१९ यतः भगवता यत् अस्मान् जीवितुं दत्तं तत् अस्माकं पर्याप्तम्।
5:20 तदा तोबिटः तां अवदत्, “भगिनी, मा पाल; सः अन्तः प्रत्यागमिष्यति
अभयम्, तव नेत्राणि च तं द्रक्ष्यन्ति।
५:२१ यतः सत्दूतः तस्य सङ्गतिं करिष्यति, तस्य यात्रा च भविष्यति
समृद्धः, सः च सुरक्षितः आगमिष्यति।
५:२२ ततः सा रोदनस्य समाप्तिम् अकरोत् ।