टोबिट्
4:1 तस्मिन् दिने टोबिट् गबाएलस्य कृते यत् धनं दत्तवान् तत् स्मरणं कृतवान्
in Rages of Media, 1999 इति ग्रन्थे ।
4:2 ततः मनसि अवदत्, “मम मृत्युं कामितम्; कस्मात् अहं न आह्वयामि
मम पुत्रं तोबियासस्य कृते यत् अहं मृत्योः पूर्वं तस्मै धनं सूचयामि?
4:3 ततः सः तं आहूय अवदत्, “मम पुत्र, यदा अहं मृतः भवेयम्, तदा मां दफनय;
मातरं मा अवहेलय, किन्तु जीवनपर्यन्तं तस्याः सम्मानं कुरु,...
यत् तस्याः प्रीतिकरं तत् कुरु, मा च तां शोचयतु।
4:4 स्मर्यतां पुत्र यत् सा भवतः कृते बहवः संकटाः दृष्टवती यदा भवतः अन्तः आसीत्
तस्याः गर्भः मृता च मया एकस्मिन् समाधौ तां दफनातु।
4:5 पुत्र, सर्वदिनानि अस्माकं परमेश्वरस्य भगवतः विषये मनसि भव, मा तव
पापं कर्तुं वा तस्य आज्ञां उल्लङ्घयितुं वा स्थास्यति, सर्वं ऋजुतया कुरु
तव आयुः, अधर्ममार्गान् मा अनुसृत्य।
४:६ यदि हि त्वं सत्यं व्यवहारं करोषि तर्हि तव कर्म सम्पन्नं भविष्यति।
ये च न्यायेन जीवन्ति तेभ्यः सर्वेभ्यः।
४:७ स्वद्रव्यस्य दक्षिणां ददातु; यदा त्वं भिक्षां ददासि तदा तव नेत्रं मा भवतु
ईर्ष्या करोतु, कस्मात् अपि दरिद्रेभ्यः, परमेश् वरस् य मुखं च मा मुखं कुरु
न त्वां निवर्तयिष्यते।
४:८ यदि तव प्रचुरता अस्ति तदनुसारं भिक्षां ददातु, यदि तव किञ्चित् एव अस्ति।
तदल्पं तदनुसारं दातुं मा भीहि।
4:9 यतः त्वं 19:00 दिने स्वस्य कृते उत्तमं निधिं संचयसि
आवश्यकता ।
4:10 यतः दक्षिणा मृत्युतः मोचयति, प्रवेशं च न करोति
अन्धकारः ।
4:11 भिक्षा हि सर्वेभ्यः परमदक्षिणां कृते सद्दानम्
उच्चैः।
4:12 सर्ववेश्याभ्यां सावधानाः भव पुत्र मुख्यतया च बीजस्य भार्यां गृहाण
तव पितरौ, परकीया स्त्रियं भार्यायां मा गृहाण, या तव अभवत्।”
पितुः गोत्रः, यतः वयं भविष्यद्वादिनां सन्तानाः स्मः, नोहः, अब्राहमः।
इसहाकः याकूबश्च स्मर्यतां पुत्र यत् अस्माकं पितरौ आदौ।
अपि च ते सर्वे स्वजातीयभार्यान् विवाहयित्वा धन्याः अभवन्
तेषां सन्तानेषु तेषां वंशजाः भूमिं प्राप्नुयुः।
4:13 अतः हे पुत्र, भ्रातृभ्यः प्रेम कुरु, हृदये मा अवहेलय
तव भ्रातरः, तव प्रजानां पुत्रकन्याश्च, भार्याम् अग्रहणे
तेषां, अभिमाने हि विनाशः, बहु क्लेशः, अश्लीलतायां च भवति
क्षयः महती च अभावः, अश्लीलता हि दुर्भिक्षस्य माता।
4:14 यः कश्चित् भवतः कृते कार्यं कृतवान् तस्य वेतनं मा स्थास्यतु
त्वां तं हस्तात् ददातु, यतः यदि त्वं परमेश्वरस्य सेवां करोषि तर्हि सः अपि करिष्यति।”
प्रतिकारं कुरु, मम पुत्र सर्वेषु कार्येषु सावधानः भव, बुद्धिमान् च भव
तव सर्वेषु संभाषणेषु।
4:15 यत् त्वं द्वेष्टि तत् कस्मैचित् मा कुरु, त्वां निर्मातुं मद्यं मा पिबतु
मत्तः, मा मत्तः तव यात्रायां त्वया सह गच्छतु।
4:16 तव रोटिकां क्षुधार्तेभ्यः, वस्त्रेभ्यः च ददातु
नग्नः; तव प्रचुरतानुसारं भिक्षां ददातु, तव नेत्रं मा कुरु
ईर्ष्या भव, यदा त्वं भिक्षां ददासि।
4:17 धर्मिणां अन्त्येष्टौ तव रोटिकां पातय, किन्तु किमपि न ददातु
दुष्ट।
4:18 सर्वेषां बुद्धिमान् उपदेशं याचस्व, यत् किमपि उपदेशं मा अवहेलय
लाभप्रदः ।
4:19 भगवन्तं परमेश्वरं सर्वदा धन्यवादं कुरु, तव मार्गाः सन्तु इति तस्य इच्छां कुरु
निर्देशितः, यत् तव सर्वे मार्गाः परामर्शाः च समृद्धाः भवेयुः, प्रत्येकस्य कृते
राष्ट्रस्य परामर्शः नास्ति; किन्तु प्रभुः स्वयम् सर्वान् भद्राणि ददाति।
स च यम् इच्छति, यथा इच्छति, विनयम् करोति; इदानीम् अतः पुत्र, .
मम आज्ञाः स्मर्यताम्, न च तव मनसि निवृत्ताः भवेयुः।”
4:20 इदानीं तेभ्यः एतत् सूचयामि यत् अहं गबाएलाय दश प्रतिभाः समर्पितवान्
मीडियादेशस्य रेगेस् इत्यत्र गब्रियासस्य पुत्रः।
4:21 मा भयं पुत्र, वयं दरिद्राः भवेम, यतः तव बहु धनं वर्तते।
यदि त्वं परमेश् वरभयात् सर्वपापान् विसृजसि, यद् रमणीयं च करोषि
तस्य दृष्टौ ।