टोबिट्
3:1 ततः अहं दुःखितः सन् रोदिमि, दुःखेन च प्रार्थितवान्।
3:2 हे भगवन् त्वं न्याय्यः असि, तव सर्वाणि कार्याणि सर्वाणि च मार्गाणि दया च...
सत्यं, त्वं च सदा सत्यं न्याय्यं च न्यायं करोषि।
3:3 मां स्मर, मां पश्य, मम पापानाम् अज्ञानानाञ्च दण्डं मा कुरु।
मम पितृणां पापं च, ये त्वां पुरतः पापं कृतवन्तः।
3:4 ते तव आज्ञां न पालितवन्तः, अतः त्वया अस्मान् मोचितम्
लुण्ठनार्थं, बन्धनार्थं, मृत्युं च, सुभाषितार्थं च
येषां राष्ट्राणां मध्ये वयं विकीर्णाः स्मः तेषां सर्वेषां निन्दां कुरुत।
3:5 अधुना तव न्यायाः बहवः सत्याः च सन्ति, मम यथानुसारं व्यवहारं कुरु
पापं मम पितृणां च', यतः वयं तव आज्ञाः न पालितवन्तः, न च
तव पुरतः सत्येन गतवन्तः।
3:6 अतः इदानीं यथा भवद्भ्यः श्रेयस्करं दृश्यते तथा मां कुरु, मम आज्ञापय च
आत्मा मत्तः हरितव्यः, येन अहं विलीनः भूत्वा पृथिवी भवेयम्।
यतः मम जीवनापेक्षया मृत्योः लाभः अस्ति, यतः मम अस्ति
मिथ्यानिन्दनानि श्रुत्वा बहु दुःखं प्राप्नुयाम्, अतः अहं आज्ञापयतु
इदानीं अस्मात् दुःखात् मुक्तः भूत्वा नित्यं गच्छतु
place: मम मुखं मा विमुखीकुरु।
३:७ तस्मिन् एव दिने एकबताने मेडियानगरस्य सारा द...
रगुएलस्य कन्या अपि पितुः दासीभिः निन्दिता आसीत्;
३:८ यतः सा सप्तभर्तृभिः सह विवाहिता आसीत्, येषां अस्मोदेयस् द
दुष्टात्मा हतवान् आसीत्, पूर्वं ते तया सह शयनं कृतवन्तः। किं त्वं न करोषि
ज्ञात्वा, ते अवदन्, त्वया भर्तृणां गले गले गले? त्वया प्राप्तम्
सप्त पतिः आसीत्, तेषु कस्यापि नाम्ना त्वम् अपि नामासीत्।
३:९ किमर्थं त्वं तेषां कृते अस्मान् ताडयसि? यदि ते मृताः सन्ति तर्हि भवतः मार्गं गच्छ
तान्, त्वां कदापि पुत्रं वा पुत्रीं वा न पश्यामः।
3:10 एतानि श्रुत्वा सा अतीव दुःखिता अभवत्, अतः सा चिन्तितवती
आत्मनः गले गले कृत्वा; सा च अवदत्, अहं मम एकमात्रः कन्या अस्मि
पिता, यदि अहम् एतत् करोमि तर्हि तस्य निन्दनं भविष्यति, अहं च करिष्यामि
तस्य जरा दुःखेन चितायां आनयतु।
3:11 ततः सा खिडकीं प्रति प्रार्थयत्, धन्यः त्वं भगवन् मम
ईश्वर, तव पवित्रं गौरवपूर्णं च नाम धन्यं गौरवपूर्णं च
नित्यं: तव सर्वाणि कार्याणि त्वां नित्यं स्तुवन्तु।
3:12 इदानीं च भगवन्, अहं त्वां प्रति नेत्राणि मुखं च स्थापयामि।
3:13 कथयतु, मां पृथिव्याः बहिः निष्कासयतु, येन अहं पुनः निन्दां न शृणोमि।
3:14 त्वं जानासि भगवन् मनुष्यैः सह सर्वपापात् शुद्धः।
3:15 यत् च मया कदापि मम नाम, न च मम पितुः नाम, दुष्कृतम्
मम बन्धनभूमिः अहं मम पितुः एकमात्रः कन्या अस्मि, न च
सः कश्चित् बालकः तस्य उत्तराधिकारी भवितुम्, न कोऽपि निकटबन्धुः, न कश्चित् पुत्रः
तस्य जीवितः, यस्य कृते अहं भार्यारूपेण आत्मानं रक्षितुं शक्नोमि, मम सप्त पतिः सन्ति
पूर्वमेव मृताः; किमर्थं च जीविष्यामि ? यदि तु त्वां न रोचते यत् अहम्
म्रियते, मम किञ्चित् आज्ञां कर्तव्यं, मयि दया च गृहीता,
यत् अहं पुनः निन्दां न शृणोमि।
3:16 एवम् उभयोः प्रार्थनाः महाजनस्य महिम्नः पुरतः श्रुताः
भगवान।
3:17 राफेलः तान् उभौ चिकित्सां कर्तुं अर्थात् प्रेषितः
टोबिटस्य नेत्रयोः श्वेतत्वं, रागुएलस्य पुत्रीं सारां च दातुं क
तोबीतपुत्रस्य तोबियासस्य पत्नी; अस्मोडियसं च दुष्टात्मानं बद्धुं;
यतः सा उत्तराधिकारेन टोबियासस्य आसीत्। स्वयं एव
कालः टोबिट् गृहम् आगत्य तस्य गृहं प्रविश्य सारा कन्या च
रगुएलस्य तस्याः ऊर्ध्वकक्षात् अवतरत्।