टोबिट्
2:1 यदा अहं पुनः गृहम् आगत्य मम भार्या अन्ना मम समीपं प्रत्यागता।
मम पुत्रेण तोबियासः सह पेन्टेकोस्ट्-उत्सवे, यत् पवित्र-उत्सवम् अस्ति
सप्तसप्ताहस्य, तत्र मम कृते उत्तमं रात्रिभोजनं सज्जीकृतम्, यस्मिन् अहं
खादितुम् उपविष्टवान्।
2:2 यदा अहं प्रचुरं मांसं दृष्टवान् तदा अहं मम पुत्रं अवदम्, गत्वा किं आनय
अस्माकं भ्रातृभ्यः यत्किमपि दरिद्रं मनसि विद्यते
प्रभुः; तथा च, पश्य, अहं तव कृते तिष्ठामि।
2:3 किन्तु सः पुनः आगत्य अवदत्, हे पितः, अस्माकं राष्ट्रस्य एकः गले गले गले गले गतः अस्ति
विपण्यां बहिः क्षिप्तः भवति।
2:4 ततः पूर्वं मया किमपि मांसं आस्वादयितुं पूर्वं अहं उत्थाय तं अन्तः नीतवान्
एकं कक्षं यावत् सूर्यस्य अस्तं गच्छति।
2:5 ततः अहं प्रत्यागत्य प्रक्षाल्य मम मांसं गुरुतया खादितवान्।
2:6 आमोसस्य तां भविष्यद्वाणीं स्मरन् यथा सः उक्तवान् यत् भवतः उत्सवाः भविष्यन्ति
शोकरूपेण परिणतः, भवतः सर्वः आनन्दः शोकरूपेण परिणतः।
2:7 अतः अहं रोदिमि, सूर्यास्तस्य अनन्तरं गत्वा अहं क
चितायां, तं दफनम् अकरोत् ।
2:8 किन्तु मम प्रतिवेशिनः मां उपहास्य अवदन्, अयं मनुष्यः अद्यापि न बिभेति
अस्य कृते वधः कृतः, यः पलायितवान्; तथापि पश्य, सः दफनयति
मृतः पुनः ।
2:9 तस्याः रात्रौ अपि अहं श्मशानात् प्रत्यागत्य भित्तिः समीपे सुप्तवान्
मम प्राङ्गणं दूषितं सन् मम मुखं च अनावृतम् आसीत्।
2:10 अहं न जानामि यत् भित्तिमध्ये शृगालाः सन्ति, मम नेत्राणि च सन्ति
मुक्ताः, शृगालाः मम नेत्रेषु उष्णं गोबरं निःशब्दं कृतवन्तः, श्वेतत्वं च आगतं
मम दृष्टौ अहं वैद्यानां समीपं गतः, किन्तु ते मम साहाय्यं न कृतवन्तः।
अपि च अचियाचारुः मां पोषितवान्, यावत् अहं एलिमैस् न गतः।
2:11 मम भार्या अन्ना च स्त्रियाः कार्याणि कर्तुं गृहीतवती।
2:12 यदा सा तान् स्वामिभ्यः गृहं प्रेषितवती तदा ते तस्याः वेतनं दत्तवन्तः,...
तस्याः बालकस्य अतिरिक्तं अपि दत्तवान्।
2:13 यदा तत् मम गृहे आसीत्, रोदनं च आरब्धवान्, तदा अहं तां अवदम्, “तः
कुतः अयं बालकः अस्ति ? किं न अपहृतम् ? स्वामिभ्यः प्रदातुम्; इति हि
न चोरितं किमपि खादितुं न्याय्यम्।
2:14 सा तु मां प्रत्युवाच, वेतनात् अधिकं दानाय दत्तम्।
तथापि अहं तां न विश्वसितवान्, किन्तु तां स्वामिभ्यः प्रदातुम् आज्ञापितवान्
अहं तां दृष्ट्वा लज्जितः अभवम्। सा तु मां प्रत्युवाच कुत्र तव भिक्षा च
तव धर्मकर्माणि? पश्य त्वं च सर्वाणि कार्याणि च ज्ञायन्ते।