टोबिट्
१:१ टोबिलस्य पुत्रस्य अनन्येलस्य पुत्रस्य टोबीतस्य वचनस्य पुस्तकं यत्...
अदुएलस्य पुत्रः, गाबाएलस्य पुत्रः, असाएलस्य वंशस्य, वंशस्य
नेफ्थाली;
१:२ यः अश्शूरराजस्य एनेमेसरस्य काले बद्धः बहिः नीतः
of Thisbe, यत् तस्य नगरस्य दक्षिणहस्ते अस्ति, यत् उच्यते
सम्यक् असेरस्य उपरि गलीलदेशे नेफ्थाली।
1:3 अहं तोबिट् मम जीवनस्य सर्वाणि दिवसानि सत्यमार्गेषु गतः
न्यायः, अहं च मम भ्रातृभ्यः, मम राष्ट्राय च बहु भिक्षां कृतवान्, ये
मया सह नीनवेनगरं, अश्शूरदेशं प्रति आगतः।
1:4 यदा अहं स्वदेशे, इस्राएलदेशे किन्तु
युवा, सर्वे नेफ्थाली गोत्राः मम पिता गृहात् पतितः
यरुशलेम, यत् इस्राएलस्य सर्वेभ्यः गोत्रेभ्यः चयनितम् आसीत्, तत् सर्वम्
जनजातयः तत्र यजेयुः, यत्र निवासस्य मन्दिरस्य
सर्वोच्चः सर्वेषां युगानां कृते अभिषिक्तः निर्मितः च आसीत्।
1:5 ये गोत्राः मिलित्वा विद्रोहं कृतवन्तः, मम पितुः गृहं च
नेफ्थाली, गोधूमस्य बालस्य बलिदानं कृतम्।
1:6 किन्तु अहमेव यरुशलेमनगरं यथा निर्धारितं तथा उत्सवेषु बहुधा गच्छामि स्म
सर्वेभ्यः इस्राएलजनेभ्यः अनादिनियमेन
प्रथमफलं दशमांशं च, यत् प्रथमं च्छिन्नं कृतम् आसीत्; तथा
तान् अहं वेदिस्थाने हारूनस्य सन्तानान् याजकान् दत्तवान्।
१:७ सर्ववृद्धेः प्रथमं दशमांशं मया हारूनस्य पुत्रेभ्यः दत्तम्, ये
यरुशलेमनगरे सेवां कृतवान्, अपरं दशमांशं विक्रीय गतः, च
प्रतिवर्षं यरुशलेमनगरे व्यतीतवान्।
1:8 तृतीयं च मया तेभ्यः दत्तं यथा मम देबोरा
पितुः माता मां आज्ञापितवती यतः अहं मम अनाथः अवशिष्टः आसम्
पिता।
१:९ अपि च यदा अहं पुरुषवयो प्राप्तवान् तदा अहं मम अन्नां विवाहितवान्
स्वजनाः, तस्याः च अहं टोबियाः जातः।
1:10 यदा वयं निनवेनगरं बद्धाः अभवमः तदा मम सर्वे भ्रातरः...
ये मम बन्धुजनाः अन्यजातीयानां रोटिकां खादितवन्तः।
1:11 किन्तु अहं भोजनात् आत्मानं रक्षितवान्;
१:१२ यतः अहं सर्वात्मना ईश्वरं स्मरामि स्म।
1:13 परमात्मनः एनेमेसरस्य पुरतः मम अनुग्रहं अनुग्रहं च दत्तवान्, येन अहं...
तस्य प्रदाता आसीत् ।
1:14 अहं मीडियादेशं गत्वा गबाएलस्य भ्रातुः सह विश्वासेन प्रस्थितवान्
गब्रियस्, एट् रेगेस् अ सिटी आफ् मीडिया दश प्रतिभा रजतम्।
1:15 यदा एनेमेसरः मृतः अभवत् तदा तस्य स्थाने तस्य पुत्रः सनाहेरिबः राज्यं कृतवान्।
यस्य सम्पत्तिः व्याकुलः आसीत्, यत् अहं मीडियादेशं गन्तुं न शक्तवान्।
1:16 एनेमेसरस्य काले अहं भ्रातृभ्यः बहु भिक्षां दत्त्वा दत्तवान्
मम रोटिकां क्षुधार्तानां कृते,
1:17 मम वस्त्रं नग्नं प्रति, यदि च मम राष्ट्रस्य कञ्चित् मृतं वा क्षिप्तं वा दृष्टवान्
नीनवे-नगरस्य भित्तिषु अहं तं दफनम् अकरोम्।
1:18 यदि राजा सन्नाहेरिबः आगत्य पलायितः सन् कञ्चित् मारितवान् स्यात्
यहूदियादेशात् अहं तान् गुप्तरूपेण दफनवान्; यतः सः स्वस्य क्रोधेन बहवः हतवान्; किन्तु
न लब्धाः शवः यदा राज्ञः अन्विष्यन्ते स्म।
1:19 यदा कश्चित् नीनवीवासी गत्वा राजानं मां प्रार्थितवान्।
यत् अहं तान् दफनयित्वा निगूढः अभवम्; अहं अन्विष्यमाणः इति अवगत्य
वधार्थं भयात् अहं निवृत्तः अभवम्।
1:20 तदा मम सर्वं मालम् बलात् अपहृतम्, किमपि अपि नासीत्
मां त्यक्त्वा, मम भार्यायाः अन्ना मम पुत्रस्य टोबियासस्य च पार्श्वे।
1:21 तस्य पुत्रद्वयस्य वधस्य पूर्वं पञ्चाशत् दिवसाः न व्यतीताः
तं, ते अरराथपर्वतेषु पलायिताः; सर्केडोनस् च तस्य
तस्य स्थाने पुत्रः राज्यं कृतवान्; यः पितुः लेखानां उपरि नियुक्तवान्, तथा च
सर्वेषु कार्येषु, अचियाचरस् मम भ्रातुः अनाएलस्य पुत्रः।
1:22 अचियाचरः च मम कृते प्रार्थयन् अहं नीनवेनगरं प्रत्यागतवान्। अधुना अचियाचारुः
प्यालाधारी, चिह्नपालकः, भण्डारी, निरीक्षकः च आसीत्
the accounts: सर्केदोनस् च तं पार्श्वे नियुक्तवान्, सः मम आसीत्
भ्रातुः पुत्रः ।